Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta

View full book text
Previous | Next

Page 1023
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टेकी. अतिसारकी,नेह-वातवती गुहा, पिशाचकी, पक्षमी उष्ट्र, वयसि किम्, पञ्चमवान् ग्रामः, सुखी, दुःखी, माली, ब्राह्मणधर्मी, ब्राह्मणशीलो, ब्राह्मणवर्णी, हस्ती, जातो किं, हस्तवान् पुरुषः, वर्णी, पुष्करिणी, पमिनी, देशे किम् । पुष्करवान्करी, बाहुवली, उरुबली, सर्वधनी, सर्वबीजी। ८७८-अर्थी, अर्थवान , धान्यार्थी, हिरण्यार्थी, बलवान, बली, उत्साहवान, उत्साही, प्रथिमिनो, दामिनी, होमिनी, सोमिनी, सम्झाया किं, सोमवान् , कँबः, कम्मः, कय्युः कन्तिः, कन्तुः, कन्तः, कय्या, शम्बः शम्मा, शैय्युः, शन्तिः, शन्तु, शन्तः, शैय्यः, तुन्दिभः, वलिभः, वटिभः । ८७९-महंयुः, म. हङ्कारवान्, शुभंयुः, शुभान्वितः। इति मत्वर्थीयप्रयोगः॥ अथ प्राग्दिशीय-प्रयोगाः। पृष्ठ ८८०-कुतः, कस्मात् , यतः, ततः, इतः, अतः, अमुतः, बहुतः। ८८१-द्वाभ्यां, परितः, अभितः, कुत्र, यत्र, तत्र, बहुत्र, इह, क, कुत्र, कुहस्था, कुह जग्मथुः । ८८२-एतस्मिन् ग्रामे सुखं वसामः, अतोऽधात्रीमहे, अत्तो न गन्तास्मः, स भवान् , ततो भवान् , तत्र भवान , तम्भवन्तं, ततो भवन्त, तत्र भवन्तं, एवं दीर्घायुः, देवानां प्रियः, आयुष्मान, सदा, सर्वदा, एकदा, अन्यदा, कदा, यदा, तदा, अधुना, इदानी, तदा, तदानीम् । ८८३-कहि, कदा, यहि, यदा, तहि, तदा, एतहि, सद्यः पहन, परारि, ऐषमः, परेचवि, अद्य, पूर्वेयुः,अन्येद्युः, उभयेयुः, उभयधुः । ८८४-तेन प्रकारेण तथा, येन प्रकारेण यथा, इत्थं कथम् । इति प्राग्दिशीयप्रयोगाः। __ अथ प्रागिवीय-प्रयोगा। पृष्ठ ८८५-पुर, पुरस्तात्, अधः, अधस्तात् , अवः, अवस्तात , अवरस्तात्, एवं देशे काले च, दिशिरूढेभ्यः किम् । ऐन्द्रयां वसति, सप्तम्याधन्तेभ्यः किम् । पूर्व ग्रामं गतः, दिगादिवृत्तिभ्यः किम् । पूर्वस्मिन् गुरौ वसति, दक्षिणतः, उत्तरतः, पर. तः, अवरतः, परस्तात् , अवरस्तात्, प्राक्, उदक, एवं देशे काले च, उपरि उपरि. टाद्वा वसति, मागतो रमणीयं वा । ८८६-उत्तरात्, अधरात्, दक्षिणात, उत्तरेण, अ. धरेण, दक्षिणेन, पूर्वेण ग्रामम्, अपरेण ग्राम, दक्षिणा वसति, दक्षिणादागतः, दाक्षिजाहि, दक्षिणा, उत्तराहि, उत्तरा, चतुर्धा, पञ्चधा, एक राशि पञ्चधा कुरु । ८८७-ऐकध्यम्, एकधा, द्वैध, द्विधा, त्रैधं, विधा, पथि द्वैधानि,द्वेधा, त्रेधा, भिषक् पाशः, द्वि. तीयः, तृतीयः, द्वैतीयोकः, द्वितीयः, तातीयीका, तृतीया, द्वितीया तृतीया । ८८८-चतुर्थः, पञ्चमः, पाष्ठः, षष्ठः, आष्टमः, अष्टमः, षष्ठको भागो मार्न चेत, अष्टमो भागः पश्वङ्गं चेत्, षष्ठः, षाष्टः, अष्टमः-माष्टमः, एकः-एकाकी, एकका, आन्य चरः, कृष्णरूप्या, कृष्णचरस, शुभ्रारूप्यः । ८८९-आव्यतमः, लघुतमः, लघिष्ठः । ८९०-किन्त. मां, प्राढेतमां, पचतितमाम् , उच्चस्तमाम् , उच्चैस्तमस्ता, लघुतरा, लघीयान् । ८९१-पटुतरः, पटीयांसः, नेह-पाचकतरः, पाचकतमः, करिष्ठः, देहीयसी धेनुः । ८९२श्रेष्ठः, श्रेयान, ज्येष्ठः, ज्यायान, ज्येष्ठः-ज्यायान, नेदिष्ठः-नेदीवान् , साधिष्ठ: For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060