Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची। एकदेशेन शुक्ली भवति पटः । ९१-अमिसारसम्पयते अग्निसावति शस्त्रम् , अग्नी. भवति, जलसात सम्पयते जलीसपति लवणं राजसात्करोति, राजसात्सम्पद्यते, विप्रत्राकरोति, विप्रवासम्पद्यते,विप्रसास्करोति, देये किम् , राजसागवति राष्ट्र देवत्रा. वन्दे रमे वा, बहुत्रा जीवतो ममः। ९२७-पटपटाकरोति, अव्यक्तानुकरणत्किम् , हषस्क. रोति. द्वथजवरार्धात्किम् अत्करोति, अवरेति किम्, घरटघरटा करोति, पटनपटाकरोति, अनिौ किम् पटिति करोति । ९२८-द्वितं याकरोति, तृतीयाकरोति, शम्बाकरोति, बीजाकरोति, द्विगुणाकरोति, सपनाकरोति मृगं, निष्पना करोति, भतिव्यथने किम् । सपनं निष्पत्रं करोति वा भूतलं, निष्कुलाकरोति दाडिमं, सुखा करोति गुरु, प्रिया करोति गुरुं. दुाखाकरोति स्वामिमम् । ९२९-शुलाकरोति मांस, सत्याकरोति भा. ण्ड पणिक , शपथे तु सत्यं करोति विप्रः, मद्राकरोति, भद्राकरोति, परिवापणे किम् , मद्रं करोति, भद्रं करोति, इति तद्धितल्याथिकप्रयोगा। .
मथ द्विरुक्त-प्रयोगाः। पृष्ठ १३०-पचति पति, भुक्त्वा भुत्त्वा, घृक्षं वृक्षं सिञ्चति, ग्रामो ग्रामो रम. णीयः, परि परि वनेभ्यो धृष्टो देवः, परि वनेभ्यः । १३१-उपर्युपरि प्रामम् , मध्यधि सुखम् , अधोधो लोकम् , सुन्दर सुन्दर वृथाते सौन्दर्य, देव देव वन्योऽलि, दुविनीत दुर्विनीत इदानीं ज्ञास्यसि, धानुष्क धानुष्क वृथा ते धनुः, चोर चोर घातयिष्यामि त्वाम् एकैकमक्षरम् , एकैकया माहुत्या १३५-एकैकस्मै देहि, गतगतः, गतगता, ९३२. पटुपट्वी, पटुपटुः, पटुसहका-पस्पटुरिति यावत्, शुक्लशुक्लं रूप, शुक्लशुक्लः पटः, मूले मूळे स्थूल, सः २, बुध्यस्व २, सर्पः । ९३४-बुध्यस्व ३, लुनीहि लुनोहीत्येवायं लु. नाति। अन्योन्य विप्रा नमन्ति, मन्योऽन्यो। ९३५-अन्योन्यान्, अन्योऽन्येन कृतम् , अन्योन्यस्मै दत्तमित्यादि, अन्पोन्येषां पुष्करैरामृशन्तः, एवं परस्परम् , इतरेतरम् , इतरेतरणेत्यादि । ३६-मम्योऽन्याम् , अन्योऽन्यं, परस्परां, परस्परम् । इतरेतराम् , इतरेतरं वा इमे ब्राह्मण्यो कुले वा अन्योऽन्य, परस्परम् ।९३०-यां यां प्रिया प्रेक्षत कातराक्षी सासेत्यादयः, अन्योन्यामितरेतरम्, अन्योऽन्यसंसकमहस्त्रियामम् , अ. न्योऽन्याश्रयः, परस्पराक्षिसाहश्यम् अपरस्परित्यादौ, सूत्रे अन्योन्यसंशयत्वेतदि. स्यादयः, प्रियप्रियेण ददाति, प्रियेण वा ददाति, सुखसुखेन ददाति, सुखेन वा । ९३८यथायथं ज्ञाता, यथात्मीयमिति वा, द्वन्द्वं मन्त्रयते, आचतुरं हीमे पशवो द्वन्द्व मि. थुनीयन्ति, माता पुत्रण मिथुनं गच्छति, पौत्रेण प्रपौत्रेणापोति मर्यादार्थः, द्वन्द्वं व्युत्क्रान्ता:-द्विवर्गसम्बन्धेन पृथगवस्थिता, ! द्वन्द्वंयज्ञपात्राणि प्रयुनकि, द्वन्द्वं सहर्षणवासुदेवो । इति द्विरुक्तप्रयोगाः ।।
इति पूर्वार्द्ध-प्रयोगसूची समाता।
For Private and Personal Use Only
Loading... Page Navigation 1 ... 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060