________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची। एकदेशेन शुक्ली भवति पटः । ९१-अमिसारसम्पयते अग्निसावति शस्त्रम् , अग्नी. भवति, जलसात सम्पयते जलीसपति लवणं राजसात्करोति, राजसात्सम्पद्यते, विप्रत्राकरोति, विप्रवासम्पद्यते,विप्रसास्करोति, देये किम् , राजसागवति राष्ट्र देवत्रा. वन्दे रमे वा, बहुत्रा जीवतो ममः। ९२७-पटपटाकरोति, अव्यक्तानुकरणत्किम् , हषस्क. रोति. द्वथजवरार्धात्किम् अत्करोति, अवरेति किम्, घरटघरटा करोति, पटनपटाकरोति, अनिौ किम् पटिति करोति । ९२८-द्वितं याकरोति, तृतीयाकरोति, शम्बाकरोति, बीजाकरोति, द्विगुणाकरोति, सपनाकरोति मृगं, निष्पना करोति, भतिव्यथने किम् । सपनं निष्पत्रं करोति वा भूतलं, निष्कुलाकरोति दाडिमं, सुखा करोति गुरु, प्रिया करोति गुरुं. दुाखाकरोति स्वामिमम् । ९२९-शुलाकरोति मांस, सत्याकरोति भा. ण्ड पणिक , शपथे तु सत्यं करोति विप्रः, मद्राकरोति, भद्राकरोति, परिवापणे किम् , मद्रं करोति, भद्रं करोति, इति तद्धितल्याथिकप्रयोगा। .
मथ द्विरुक्त-प्रयोगाः। पृष्ठ १३०-पचति पति, भुक्त्वा भुत्त्वा, घृक्षं वृक्षं सिञ्चति, ग्रामो ग्रामो रम. णीयः, परि परि वनेभ्यो धृष्टो देवः, परि वनेभ्यः । १३१-उपर्युपरि प्रामम् , मध्यधि सुखम् , अधोधो लोकम् , सुन्दर सुन्दर वृथाते सौन्दर्य, देव देव वन्योऽलि, दुविनीत दुर्विनीत इदानीं ज्ञास्यसि, धानुष्क धानुष्क वृथा ते धनुः, चोर चोर घातयिष्यामि त्वाम् एकैकमक्षरम् , एकैकया माहुत्या १३५-एकैकस्मै देहि, गतगतः, गतगता, ९३२. पटुपट्वी, पटुपटुः, पटुसहका-पस्पटुरिति यावत्, शुक्लशुक्लं रूप, शुक्लशुक्लः पटः, मूले मूळे स्थूल, सः २, बुध्यस्व २, सर्पः । ९३४-बुध्यस्व ३, लुनीहि लुनोहीत्येवायं लु. नाति। अन्योन्य विप्रा नमन्ति, मन्योऽन्यो। ९३५-अन्योन्यान्, अन्योऽन्येन कृतम् , अन्योन्यस्मै दत्तमित्यादि, अन्पोन्येषां पुष्करैरामृशन्तः, एवं परस्परम् , इतरेतरम् , इतरेतरणेत्यादि । ३६-मम्योऽन्याम् , अन्योऽन्यं, परस्परां, परस्परम् । इतरेतराम् , इतरेतरं वा इमे ब्राह्मण्यो कुले वा अन्योऽन्य, परस्परम् ।९३०-यां यां प्रिया प्रेक्षत कातराक्षी सासेत्यादयः, अन्योन्यामितरेतरम्, अन्योऽन्यसंसकमहस्त्रियामम् , अ. न्योऽन्याश्रयः, परस्पराक्षिसाहश्यम् अपरस्परित्यादौ, सूत्रे अन्योन्यसंशयत्वेतदि. स्यादयः, प्रियप्रियेण ददाति, प्रियेण वा ददाति, सुखसुखेन ददाति, सुखेन वा । ९३८यथायथं ज्ञाता, यथात्मीयमिति वा, द्वन्द्वं मन्त्रयते, आचतुरं हीमे पशवो द्वन्द्व मि. थुनीयन्ति, माता पुत्रण मिथुनं गच्छति, पौत्रेण प्रपौत्रेणापोति मर्यादार्थः, द्वन्द्वं व्युत्क्रान्ता:-द्विवर्गसम्बन्धेन पृथगवस्थिता, ! द्वन्द्वंयज्ञपात्राणि प्रयुनकि, द्वन्द्वं सहर्षणवासुदेवो । इति द्विरुक्तप्रयोगाः ।।
इति पूर्वार्द्ध-प्रयोगसूची समाता।
For Private and Personal Use Only