Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०१५
प्रयोगसूची। साधोयान् , स्थविष्ठः । ८९३-दविष्ठा, यविष्ठः, इसिष्ठः, क्षेपिष्ठः, क्षोदिष्ठः, हसि. मा, क्षेपिमा, क्षोदिमा, प्रेष्ठः, स्येष्ठः, स्फेष्ठः, वरिष्ठः, बहिष्ठः, गरिष्ठः, वर्षिष्ठः, ऋषिष्ठः, दाधिष्ठा, वृन्दिष्टः, प्रेम । ८९४-भूमा इत्यादि-भूयान् , भूयिष्ठा, कनिष्ठ: कनोयान् , यविष्ठः, भल्पिष्ठः, नजिष्ठा, सजीयान् , त्वचिष्ठः, त्वचीयान् , पटुरूपः, पधतिरूपम् । ८९५-विद्वत्कल्पः, यास्कल्प, यजुःकरूपं, विद्ववेश्या, विद्वद्देशीयः, पचतिकल्प, बहुपटा, पटुकल्पा, सुपः कि, यजतिकरूपम् । ८९६-पटुप्रकारः, पटु जातीयः, उच्चकैः, नीचकैः, सर्वके, विश्वके । ८९७-युवकयो, भावकयोः, युष्मकासु, अस्मकासु युष्मकाभिः, भस्मकाभिः, ओकार-इत्यादि कि, त्वयका, मयका, तूष्णीकामास्ते तूष्णीशीलस्तूष्णीकः, पचनकि, जल्पतकि, धकित्, हिरकुत्, कुत्सितोऽश्वोश्वकः । ८९८-शूद्रका, राधकः, पुत्रका, हन्त ते धानकाः, गुडकाः, एहकि, अद्धकि । ८९९-मनुकम्पितो देवदत्तो देविक:-देविया-देविल:-देवदत्तका, अनुकम्पितो वायुदतो वायुकः, वायुका, पितृका, अनुकम्पितो-बृहस्पतिदत्ता-वृहस्पतिकः, देवदत्तक:देवका, दत्तिका-दत्तिया, दतिला दत्तकः । ९००-देवदत्त:-दत्त:-देवः, सत्यभामाभामा-सत्या, भानुदत्ता, भानुला सावित्रियः, सवितला, अनुकम्पितः, उपेन्द्रदत्तः उपरा-उपका-उपियः-उपिल.-उपिक:-उपेन्द्रदत्तक, सिंहकः, शरमका, रास नकः । ९०१-कहो, कहिका, वागाशीर्दत्तः धाविकः, कथं षडङ्गलिदत्तः षडिक इति । ९०१-अनुकम्पितः शेवलदत्तः शेवलिका-शेवलियः-शेवलिला, सुपरिकः, विगालिकः, वरुणिक, आर्यमिक, व्याघ्रका, सिंहका अल्पं तैलं तैलक, हस्बो वृक्षो वृक्षक, वंश. का, पेणुका, स्वाकुटीकुटीरः, शमीरः शुण्डारः, हस्वा कुना कुतुपः, कासूतरी, गोणी. तरी । ९०३-वत्सतर, उक्षत, अश्वतःमतर, अनमोः कतरो वैष्णः , यतरः, ततर, का, यः, सः। ९०४-फतमो भवतां कठः, यतमः, ततमः, एका, सका, कः, या, सः, कतर, अनयोरेकतरो मैत्रा, एषामेकतमः । इति प्रागिवीयप्रयोगाः ।
मथ स्वार्थिक-प्रयोगा। पृष्टः ९०४-अश्याइव प्रतिकृतिः अश्वकः, प्रतिकृतौकि । गौरिव गवयः। ९०६भश्वका, उष्ट्रका, चचा, वधिका, वासुदेवः, शिवः, स्कन्दः, अपण्ये किं । हस्तिकान्वि. क्रोणाते, देवपया, हंसपथः । ९०६-बास्तेयम् , वास्तेयी, शिलेयं, औलेय, शाख्या, मुख्यः, जघन्यः, अग्रयः, पारण्यः, द्रव्यम्-अयं ब्राणः, कुशाग्रीया बुद्धिः। ९०७-काकतालीयो देवदत्तस्य वधः, मजाकपाणीयः । ९०८-शार्करम् , आङ्गुलिका, भारुजिका, एकशालिका,ऐकशालिकः, कार्कीका, लोहितध्वज्या, लौहितीकः, वातः कापोतपाक्यः, काआयन्यः, ब्राधनायन्यः, क्षौद्रक्यः, मालव्यः, क्षौद्रकी। ९०९ आयुधेति किं । मल्लाः, सङ्केति किं । सम्राट, वाहीकेषु किं । शबराः, अब्राह्मणेति किं । गोपालकाः, शालकायनाः, पाण्या, आयुधेति किं । जातिशब्दान्माभूः, त्रिगर्तषष्टाः, आहुत्रिगर्त दामनीयः, दामनीयौ, दामन्यः, औलपीयः, कौण्डोपरथीयः, दाण्डकीया, पार्शवः ।
For Private and Personal Use Only
Loading... Page Navigation 1 ... 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060