________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०१५
प्रयोगसूची। साधोयान् , स्थविष्ठः । ८९३-दविष्ठा, यविष्ठः, इसिष्ठः, क्षेपिष्ठः, क्षोदिष्ठः, हसि. मा, क्षेपिमा, क्षोदिमा, प्रेष्ठः, स्येष्ठः, स्फेष्ठः, वरिष्ठः, बहिष्ठः, गरिष्ठः, वर्षिष्ठः, ऋषिष्ठः, दाधिष्ठा, वृन्दिष्टः, प्रेम । ८९४-भूमा इत्यादि-भूयान् , भूयिष्ठा, कनिष्ठ: कनोयान् , यविष्ठः, भल्पिष्ठः, नजिष्ठा, सजीयान् , त्वचिष्ठः, त्वचीयान् , पटुरूपः, पधतिरूपम् । ८९५-विद्वत्कल्पः, यास्कल्प, यजुःकरूपं, विद्ववेश्या, विद्वद्देशीयः, पचतिकल्प, बहुपटा, पटुकल्पा, सुपः कि, यजतिकरूपम् । ८९६-पटुप्रकारः, पटु जातीयः, उच्चकैः, नीचकैः, सर्वके, विश्वके । ८९७-युवकयो, भावकयोः, युष्मकासु, अस्मकासु युष्मकाभिः, भस्मकाभिः, ओकार-इत्यादि कि, त्वयका, मयका, तूष्णीकामास्ते तूष्णीशीलस्तूष्णीकः, पचनकि, जल्पतकि, धकित्, हिरकुत्, कुत्सितोऽश्वोश्वकः । ८९८-शूद्रका, राधकः, पुत्रका, हन्त ते धानकाः, गुडकाः, एहकि, अद्धकि । ८९९-मनुकम्पितो देवदत्तो देविक:-देविया-देविल:-देवदत्तका, अनुकम्पितो वायुदतो वायुकः, वायुका, पितृका, अनुकम्पितो-बृहस्पतिदत्ता-वृहस्पतिकः, देवदत्तक:देवका, दत्तिका-दत्तिया, दतिला दत्तकः । ९००-देवदत्त:-दत्त:-देवः, सत्यभामाभामा-सत्या, भानुदत्ता, भानुला सावित्रियः, सवितला, अनुकम्पितः, उपेन्द्रदत्तः उपरा-उपका-उपियः-उपिल.-उपिक:-उपेन्द्रदत्तक, सिंहकः, शरमका, रास नकः । ९०१-कहो, कहिका, वागाशीर्दत्तः धाविकः, कथं षडङ्गलिदत्तः षडिक इति । ९०१-अनुकम्पितः शेवलदत्तः शेवलिका-शेवलियः-शेवलिला, सुपरिकः, विगालिकः, वरुणिक, आर्यमिक, व्याघ्रका, सिंहका अल्पं तैलं तैलक, हस्बो वृक्षो वृक्षक, वंश. का, पेणुका, स्वाकुटीकुटीरः, शमीरः शुण्डारः, हस्वा कुना कुतुपः, कासूतरी, गोणी. तरी । ९०३-वत्सतर, उक्षत, अश्वतःमतर, अनमोः कतरो वैष्णः , यतरः, ततर, का, यः, सः। ९०४-फतमो भवतां कठः, यतमः, ततमः, एका, सका, कः, या, सः, कतर, अनयोरेकतरो मैत्रा, एषामेकतमः । इति प्रागिवीयप्रयोगाः ।
मथ स्वार्थिक-प्रयोगा। पृष्टः ९०४-अश्याइव प्रतिकृतिः अश्वकः, प्रतिकृतौकि । गौरिव गवयः। ९०६भश्वका, उष्ट्रका, चचा, वधिका, वासुदेवः, शिवः, स्कन्दः, अपण्ये किं । हस्तिकान्वि. क्रोणाते, देवपया, हंसपथः । ९०६-बास्तेयम् , वास्तेयी, शिलेयं, औलेय, शाख्या, मुख्यः, जघन्यः, अग्रयः, पारण्यः, द्रव्यम्-अयं ब्राणः, कुशाग्रीया बुद्धिः। ९०७-काकतालीयो देवदत्तस्य वधः, मजाकपाणीयः । ९०८-शार्करम् , आङ्गुलिका, भारुजिका, एकशालिका,ऐकशालिकः, कार्कीका, लोहितध्वज्या, लौहितीकः, वातः कापोतपाक्यः, काआयन्यः, ब्राधनायन्यः, क्षौद्रक्यः, मालव्यः, क्षौद्रकी। ९०९ आयुधेति किं । मल्लाः, सङ्केति किं । सम्राट, वाहीकेषु किं । शबराः, अब्राह्मणेति किं । गोपालकाः, शालकायनाः, पाण्या, आयुधेति किं । जातिशब्दान्माभूः, त्रिगर्तषष्टाः, आहुत्रिगर्त दामनीयः, दामनीयौ, दामन्यः, औलपीयः, कौण्डोपरथीयः, दाण्डकीया, पार्शवः ।
For Private and Personal Use Only