________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टेकी. अतिसारकी,नेह-वातवती गुहा, पिशाचकी, पक्षमी उष्ट्र, वयसि किम्, पञ्चमवान् ग्रामः, सुखी, दुःखी, माली, ब्राह्मणधर्मी, ब्राह्मणशीलो, ब्राह्मणवर्णी, हस्ती, जातो किं, हस्तवान् पुरुषः, वर्णी, पुष्करिणी, पमिनी, देशे किम् । पुष्करवान्करी, बाहुवली, उरुबली, सर्वधनी, सर्वबीजी। ८७८-अर्थी, अर्थवान , धान्यार्थी, हिरण्यार्थी, बलवान, बली, उत्साहवान, उत्साही, प्रथिमिनो, दामिनी, होमिनी, सोमिनी, सम्झाया किं, सोमवान् , कँबः, कम्मः, कय्युः कन्तिः, कन्तुः, कन्तः, कय्या, शम्बः शम्मा, शैय्युः, शन्तिः, शन्तु, शन्तः, शैय्यः, तुन्दिभः, वलिभः, वटिभः । ८७९-महंयुः, म. हङ्कारवान्, शुभंयुः, शुभान्वितः। इति मत्वर्थीयप्रयोगः॥
अथ प्राग्दिशीय-प्रयोगाः। पृष्ठ ८८०-कुतः, कस्मात् , यतः, ततः, इतः, अतः, अमुतः, बहुतः। ८८१-द्वाभ्यां, परितः, अभितः, कुत्र, यत्र, तत्र, बहुत्र, इह, क, कुत्र, कुहस्था, कुह जग्मथुः । ८८२-एतस्मिन् ग्रामे सुखं वसामः, अतोऽधात्रीमहे, अत्तो न गन्तास्मः, स भवान् , ततो भवान् , तत्र भवान , तम्भवन्तं, ततो भवन्त, तत्र भवन्तं, एवं दीर्घायुः, देवानां प्रियः, आयुष्मान, सदा, सर्वदा, एकदा, अन्यदा, कदा, यदा, तदा, अधुना, इदानी, तदा, तदानीम् । ८८३-कहि, कदा, यहि, यदा, तहि, तदा, एतहि, सद्यः पहन, परारि, ऐषमः, परेचवि, अद्य, पूर्वेयुः,अन्येद्युः, उभयेयुः, उभयधुः । ८८४-तेन प्रकारेण तथा, येन प्रकारेण यथा, इत्थं कथम् । इति प्राग्दिशीयप्रयोगाः।
__ अथ प्रागिवीय-प्रयोगा। पृष्ठ ८८५-पुर, पुरस्तात्, अधः, अधस्तात् , अवः, अवस्तात , अवरस्तात्, एवं देशे काले च, दिशिरूढेभ्यः किम् । ऐन्द्रयां वसति, सप्तम्याधन्तेभ्यः किम् । पूर्व ग्रामं गतः, दिगादिवृत्तिभ्यः किम् । पूर्वस्मिन् गुरौ वसति, दक्षिणतः, उत्तरतः, पर. तः, अवरतः, परस्तात् , अवरस्तात्, प्राक्, उदक, एवं देशे काले च, उपरि उपरि. टाद्वा वसति, मागतो रमणीयं वा । ८८६-उत्तरात्, अधरात्, दक्षिणात, उत्तरेण, अ. धरेण, दक्षिणेन, पूर्वेण ग्रामम्, अपरेण ग्राम, दक्षिणा वसति, दक्षिणादागतः, दाक्षिजाहि, दक्षिणा, उत्तराहि, उत्तरा, चतुर्धा, पञ्चधा, एक राशि पञ्चधा कुरु । ८८७-ऐकध्यम्, एकधा, द्वैध, द्विधा, त्रैधं, विधा, पथि द्वैधानि,द्वेधा, त्रेधा, भिषक् पाशः, द्वि. तीयः, तृतीयः, द्वैतीयोकः, द्वितीयः, तातीयीका, तृतीया, द्वितीया तृतीया । ८८८-चतुर्थः, पञ्चमः, पाष्ठः, षष्ठः, आष्टमः, अष्टमः, षष्ठको भागो मार्न चेत, अष्टमो भागः पश्वङ्गं चेत्, षष्ठः, षाष्टः, अष्टमः-माष्टमः, एकः-एकाकी, एकका, आन्य चरः, कृष्णरूप्या, कृष्णचरस, शुभ्रारूप्यः । ८८९-आव्यतमः, लघुतमः, लघिष्ठः । ८९०-किन्त. मां, प्राढेतमां, पचतितमाम् , उच्चस्तमाम् , उच्चैस्तमस्ता, लघुतरा, लघीयान् । ८९१-पटुतरः, पटीयांसः, नेह-पाचकतरः, पाचकतमः, करिष्ठः, देहीयसी धेनुः । ८९२श्रेष्ठः, श्रेयान, ज्येष्ठः, ज्यायान, ज्येष्ठः-ज्यायान, नेदिष्ठः-नेदीवान् , साधिष्ठ:
For Private and Personal Use Only