Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०१२
परिशिष्टेयकम् , शोध्योपाध्यापिका । ८४४-मामोजक, गार्मिकया श्लाघते, गार्गिकयाऽत्यारुते, गार्गिकामवेता, अच्छावाकीयं, मैत्रावरुणीय, ब्रह्मत्वं, ब्रह्मत्वं, ब्रह्मता।
इतिाभावकर्माधिकारप्रयोगाः ।
मथ पाञ्चमिक-प्रयोगाः। __ पृष्ठ ८४६-मौद्रीनं, हेयं शालेयं, यव्यं, यवक्य, षष्टिक्य, तिल्यं, तैलीनं, माष्य, माषीणम् , उम्यम् , ओमीनं, भय, भाङ्गीनम् , अणव्यम् , आणवीनं, सर्वचर्माणः सार्वचर्मीणः । ८४७-यथामुखं प्रतिबिम्ब, सम्मुखं, यथामुखीन:, सम्मुखीन: सर्वपथीनः, सर्वाङ्गीणः, सर्वकमीणः, सर्वपत्रीणः, सर्वपात्रीणः आप्रपदं, आप्रपदीनः पटः, अनुपदीना उपनत् , सर्वानीनो भिक्षुः, आयानयीन: शारः। ८४८-परोवरीणा, परम्परीणा, पुत्रपौत्रोणा, पारम्पर्य कथं पारोवयंवत्-इति, अवारपारीणः, अवारीणः, पारीणः, पाराधारीणः, अत्यन्तोनः। ८४९-अनुकामीनः, समांसमीना गाः, समां समा विजायते, समायां समायां वा, अश्वीना वडवा, अधश्चीनं मरणम् । ८५०-आगवीनः, अनुगवीमो, गोपालः, अध्वन्या, अध्वनीनः, अभ्यमित्रीयः, अभ्यमियः, अभ्यमित्रीणः, गोष्ठीनो देशः, एकाहगमः, आश्वीनोऽध्वा । ८५१-कालीनोऽपृष्टः, कौपीनं पापं, मातीनः, सासपदीन, दोहः क्षीरं, हैयङ्गवीनं नवनीतं, पीलुकणः, कर्णजाहम् । ८९१-पक्षतिः, विद्याचुचुः, विद्याचणः, विना, नाना, विस्तृतं विशालम् , विशङ्कटं, सङ्कटं प्रकटम्, उत्कटम् , विकटम् , अलाबूकटम् , गोगोष्ठम् । ८५३-अविकटः, अविपटः वृषगोयुगम्, अश्वषङ्गवम् , तिल तैलं, सर्षपतैलम्, इक्षुशाकटम, इनुशाकिनम् , अवकुटारः अवकटः, अवटीटम् , अवनाटम् , अवभ्रटम् , अवटीटा, अवटीटा, निविलं, निबिरीसं, चिकिन, चिपिटम् । ८५४-चिकम् , चिल्लः, पिल्लः, चुल्ला, उपत्यका अधित्यका, कर्मठ: पु. रुषः, तारकितं नमा, उरुद्वयसम् । ८५६-ऊरुदन्नम् , ऊरुमात्रम् , शमः, दिष्टिः, वित. स्तिः, द्विशमम् , शममात्र, प्रस्थमात्र, पञ्चमात्रं, तावद्वयसं, तावन्मात्र, पौरुषं, पुरुष. द्वयसं, हास्तिनं हस्तिद्वयसं, यावान् , तावान् एतावान् । ८५६-कियान् , इयान्, कति, कियन्ता, पञ्चयतं दारु द्वयं, द्वितयं, त्रयं त्रितयम् । ८५७-उभयम् ।
- इति तद्धितपाञ्चमिकप्रयोगाः।
मथ मत्वर्थीय-प्रयोगाः। पृष्ठ ८६७-एकादश, त्रिशं, शतं, विश, द्विमयमुदश्विद्यवानाम् । ८५८-एकादशः, पञ्चमः, षष्ठः, कतिथः, कतिपयथः, चतुर्थः, तुरीयः, तुर्य:, बहुतिथ इत्यादि, यावतिथः । .८५९-द्वितीयः, तृतीयः, विंशतितमः विशः, एकविंशतितमः, एकविंशः, शततमः, एक. शततमः, मासतमः, अर्घमासतमः, संवत्सरतमः, पष्टितमः, एकपष्टः, एकषष्टितमः । ८६०-आच्छावाकीयं सूक्तम् , पारवन्तीयं साम गर्दभाण्डः, गर्दभाण्डीयः, वैमुक्तः, दैवासुरः, गोषदकः, इषेस्वका, पथकः, आकर्षकः, आकषो निकषः । ८६१-धनको देवद. तस्य, हिरण्यका, केशकः, औदरिकः, आयूने किम् । उदरकः, सस्यका, साधुः, अंशको
For Private and Personal Use Only
Loading... Page Navigation 1 ... 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060