________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०१२
परिशिष्टेयकम् , शोध्योपाध्यापिका । ८४४-मामोजक, गार्मिकया श्लाघते, गार्गिकयाऽत्यारुते, गार्गिकामवेता, अच्छावाकीयं, मैत्रावरुणीय, ब्रह्मत्वं, ब्रह्मत्वं, ब्रह्मता।
इतिाभावकर्माधिकारप्रयोगाः ।
मथ पाञ्चमिक-प्रयोगाः। __ पृष्ठ ८४६-मौद्रीनं, हेयं शालेयं, यव्यं, यवक्य, षष्टिक्य, तिल्यं, तैलीनं, माष्य, माषीणम् , उम्यम् , ओमीनं, भय, भाङ्गीनम् , अणव्यम् , आणवीनं, सर्वचर्माणः सार्वचर्मीणः । ८४७-यथामुखं प्रतिबिम्ब, सम्मुखं, यथामुखीन:, सम्मुखीन: सर्वपथीनः, सर्वाङ्गीणः, सर्वकमीणः, सर्वपत्रीणः, सर्वपात्रीणः आप्रपदं, आप्रपदीनः पटः, अनुपदीना उपनत् , सर्वानीनो भिक्षुः, आयानयीन: शारः। ८४८-परोवरीणा, परम्परीणा, पुत्रपौत्रोणा, पारम्पर्य कथं पारोवयंवत्-इति, अवारपारीणः, अवारीणः, पारीणः, पाराधारीणः, अत्यन्तोनः। ८४९-अनुकामीनः, समांसमीना गाः, समां समा विजायते, समायां समायां वा, अश्वीना वडवा, अधश्चीनं मरणम् । ८५०-आगवीनः, अनुगवीमो, गोपालः, अध्वन्या, अध्वनीनः, अभ्यमित्रीयः, अभ्यमियः, अभ्यमित्रीणः, गोष्ठीनो देशः, एकाहगमः, आश्वीनोऽध्वा । ८५१-कालीनोऽपृष्टः, कौपीनं पापं, मातीनः, सासपदीन, दोहः क्षीरं, हैयङ्गवीनं नवनीतं, पीलुकणः, कर्णजाहम् । ८९१-पक्षतिः, विद्याचुचुः, विद्याचणः, विना, नाना, विस्तृतं विशालम् , विशङ्कटं, सङ्कटं प्रकटम्, उत्कटम् , विकटम् , अलाबूकटम् , गोगोष्ठम् । ८५३-अविकटः, अविपटः वृषगोयुगम्, अश्वषङ्गवम् , तिल तैलं, सर्षपतैलम्, इक्षुशाकटम, इनुशाकिनम् , अवकुटारः अवकटः, अवटीटम् , अवनाटम् , अवभ्रटम् , अवटीटा, अवटीटा, निविलं, निबिरीसं, चिकिन, चिपिटम् । ८५४-चिकम् , चिल्लः, पिल्लः, चुल्ला, उपत्यका अधित्यका, कर्मठ: पु. रुषः, तारकितं नमा, उरुद्वयसम् । ८५६-ऊरुदन्नम् , ऊरुमात्रम् , शमः, दिष्टिः, वित. स्तिः, द्विशमम् , शममात्र, प्रस्थमात्र, पञ्चमात्रं, तावद्वयसं, तावन्मात्र, पौरुषं, पुरुष. द्वयसं, हास्तिनं हस्तिद्वयसं, यावान् , तावान् एतावान् । ८५६-कियान् , इयान्, कति, कियन्ता, पञ्चयतं दारु द्वयं, द्वितयं, त्रयं त्रितयम् । ८५७-उभयम् ।
- इति तद्धितपाञ्चमिकप्रयोगाः।
मथ मत्वर्थीय-प्रयोगाः। पृष्ठ ८६७-एकादश, त्रिशं, शतं, विश, द्विमयमुदश्विद्यवानाम् । ८५८-एकादशः, पञ्चमः, षष्ठः, कतिथः, कतिपयथः, चतुर्थः, तुरीयः, तुर्य:, बहुतिथ इत्यादि, यावतिथः । .८५९-द्वितीयः, तृतीयः, विंशतितमः विशः, एकविंशतितमः, एकविंशः, शततमः, एक. शततमः, मासतमः, अर्घमासतमः, संवत्सरतमः, पष्टितमः, एकपष्टः, एकषष्टितमः । ८६०-आच्छावाकीयं सूक्तम् , पारवन्तीयं साम गर्दभाण्डः, गर्दभाण्डीयः, वैमुक्तः, दैवासुरः, गोषदकः, इषेस्वका, पथकः, आकर्षकः, आकषो निकषः । ८६१-धनको देवद. तस्य, हिरण्यका, केशकः, औदरिकः, आयूने किम् । उदरकः, सस्यका, साधुः, अंशको
For Private and Personal Use Only