________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची। आचार्यः, पथिका, पथिको, पान्थाः, पान्था, मौत्तरपथिकम् , औत्तरपथिकः, वारिपथिक, आह्निकम् । ८३१-मासिकोऽध्यापक, मासिक कर्मकरः, मासिको व्याधिः, मासिक उत्सवः, मास्यः, मासीनः, द्विमास्यः, षण्मास्य-पाण्मास्यः, पाण्मासिका, षण्मासिको व्याधिः, पाण्मास्या, समोनः, द्विसमीनः, वैसमिकः, द्विरात्रीण-द्वैरात्रिका, द्वहीनः-यक्षिकः । ८३२-द्विसंवत्सरीण:-द्विसांवत्सरिकः, द्विषाष्टिका, द्वैसमिकः द्विवर्षीणो व्याधिः, द्विवर्षः, द्विवाषिका, द्वैवषिकः । ८३३-द्विवाषिको मनुष्यः, द्विकौडविका, द्विसौवणिक, द्विनैष्किकम् , असंजेति किम् । पाचकलापिक, वैशाणं, द्वेकुलिजिका, द्विवर्षा दारकः, षष्टिको धान्यविशेषः, मासिको व्याधिः, मासिकं, मासिको ब्रह्मचारी, आर्धमासिकः । ८३४-मासिकं ब्रह्मचर्य, माहानाम्निकः, माहानामिका, चातुर्मास्यानि यज्ञकर्माणि, चातुर्मासो आषाढी पौर्णमासी, द्वादशाहिको, आमिष्टोमिकी, वाजपेयिकी। ०३६-प्रावृषेण्य, शारदम् । इति अधिकारीयकालाधिकारप्रयोगाः।
अथ ठविधिकार-प्रयोगाः। पृष्ठ: ८३५-वैयुध, व्युष्ट, तीर्थ, संग्राम, प्रवास, इत्यादि,आमिपदं, पैलुमूलं, याथाकथा, हस्स्य, कार्णवेष्टकिकं मुखं, कर्मण्यं शौर्य । ८३६-वेष्योनटः, सान्तापिका, सांपामिका, योग्यः, योगिकः, कामुक, सामयिकम् , आर्तवम् , औपवस्त्र, प्राशिनं, काल्यं शीतं, कालिकं वैरम् , ऐन्द्रमहिकम् । ०५७-वैसाखो मन्थः, आषाढो दण्डः, चौडं, भावम् , अनुप्रवचनीयं, व्याकरणसमापनीयः, ऐकागारिकचौरः, आकालिकः, आकालिका विद्युत् । इति उनःपूर्णोऽवधिप्रयोगाः।
अथ भावकार्य-प्रयोगाः। . पृष्ठ ८३८-बामणवदधीते, क्रिया चेदिति किम् । गुणतुल्ये माभूत् , पुत्रेण तुल्यः स्थूलः, मथुरावत् सध्ने प्राकारः, चैत्रवन्मत्रस्य गावा, विधिवत्पूज्यते, तेनेह न-राजानमर्हति छत्रम् । ८३९-गोर्भावो गोत्व, गोता, स्वैणं, स्त्रीत्वं, बीता, पोस्न, पुंस्त्वं, पुंस्ता । ८४०-अतित्वम् , अपटुत्वं, नम्पूर्वात्किम् । बार्हस्पत्य, तत्पुरुषास्किम् । आपटवम् , अचतुरेत्यादि किम् । भाचतुरेयम्, आसङ्गत्यम्, आलवण्यम्, मावव्यम् , आयुध्यम्, आकस्यम् , आरस्यम् , मालस्य, प्रथिमा, पार्थिवं, म्रदिमा, मा. देवम् । ८४१-शौक्ल्य-शुक्लिमा, दाळ, ढिमा, मौचिती, यायाकामी, जाडयं, मौल्य, ब्राह्मणम् , आईन्त्यम, आईन्ती । ८४२-आयथातथ्यम्-अयाथातथ्यम् , आयथापुर्यम् , अयायापुर्य, चातुर्वण्य, चातुराश्रम्य, त्रैस्वर्य, पाडण्यं, सैन्यं, सानि. ध्यं, सामीप्यम् , औपम्य, त्रैलोक्यमित्यादि, सर्ववेदः, सार्ववैद्यः, चातुर्जेयः, चातुजयः, स्तेयं, स्तन्यम् । ८४३-सख्य, दूत्यं, वणिज्य, कापेयं, ज्ञातेयं, सैनापत्य, पौरोहित्य, राज्यम् , आधिराज्यम् , आघम् , औष्ट्र, कौमारं, कैशोरम् , औदा. ब्रम् , औत्रेयं, सौष्ठवं, दौष्ठवं, हायन, त्रैहायन, यौवनं, स्थाविरं, श्रौत्रं, कौशल्यं, कौशलं शौच, मौनं, कथं काव्यं, रामणीयकम् , माभिधानीयक, साहाय्यं, साहा.
For Private and Personal Use Only