Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची। आचार्यः, पथिका, पथिको, पान्थाः, पान्था, मौत्तरपथिकम् , औत्तरपथिकः, वारिपथिक, आह्निकम् । ८३१-मासिकोऽध्यापक, मासिक कर्मकरः, मासिको व्याधिः, मासिक उत्सवः, मास्यः, मासीनः, द्विमास्यः, षण्मास्य-पाण्मास्यः, पाण्मासिका, षण्मासिको व्याधिः, पाण्मास्या, समोनः, द्विसमीनः, वैसमिकः, द्विरात्रीण-द्वैरात्रिका, द्वहीनः-यक्षिकः । ८३२-द्विसंवत्सरीण:-द्विसांवत्सरिकः, द्विषाष्टिका, द्वैसमिकः द्विवर्षीणो व्याधिः, द्विवर्षः, द्विवाषिका, द्वैवषिकः । ८३३-द्विवाषिको मनुष्यः, द्विकौडविका, द्विसौवणिक, द्विनैष्किकम् , असंजेति किम् । पाचकलापिक, वैशाणं, द्वेकुलिजिका, द्विवर्षा दारकः, षष्टिको धान्यविशेषः, मासिको व्याधिः, मासिकं, मासिको ब्रह्मचारी, आर्धमासिकः । ८३४-मासिकं ब्रह्मचर्य, माहानाम्निकः, माहानामिका, चातुर्मास्यानि यज्ञकर्माणि, चातुर्मासो आषाढी पौर्णमासी, द्वादशाहिको, आमिष्टोमिकी, वाजपेयिकी। ०३६-प्रावृषेण्य, शारदम् । इति अधिकारीयकालाधिकारप्रयोगाः।
अथ ठविधिकार-प्रयोगाः। पृष्ठ: ८३५-वैयुध, व्युष्ट, तीर्थ, संग्राम, प्रवास, इत्यादि,आमिपदं, पैलुमूलं, याथाकथा, हस्स्य, कार्णवेष्टकिकं मुखं, कर्मण्यं शौर्य । ८३६-वेष्योनटः, सान्तापिका, सांपामिका, योग्यः, योगिकः, कामुक, सामयिकम् , आर्तवम् , औपवस्त्र, प्राशिनं, काल्यं शीतं, कालिकं वैरम् , ऐन्द्रमहिकम् । ०५७-वैसाखो मन्थः, आषाढो दण्डः, चौडं, भावम् , अनुप्रवचनीयं, व्याकरणसमापनीयः, ऐकागारिकचौरः, आकालिकः, आकालिका विद्युत् । इति उनःपूर्णोऽवधिप्रयोगाः।
अथ भावकार्य-प्रयोगाः। . पृष्ठ ८३८-बामणवदधीते, क्रिया चेदिति किम् । गुणतुल्ये माभूत् , पुत्रेण तुल्यः स्थूलः, मथुरावत् सध्ने प्राकारः, चैत्रवन्मत्रस्य गावा, विधिवत्पूज्यते, तेनेह न-राजानमर्हति छत्रम् । ८३९-गोर्भावो गोत्व, गोता, स्वैणं, स्त्रीत्वं, बीता, पोस्न, पुंस्त्वं, पुंस्ता । ८४०-अतित्वम् , अपटुत्वं, नम्पूर्वात्किम् । बार्हस्पत्य, तत्पुरुषास्किम् । आपटवम् , अचतुरेत्यादि किम् । भाचतुरेयम्, आसङ्गत्यम्, आलवण्यम्, मावव्यम् , आयुध्यम्, आकस्यम् , आरस्यम् , मालस्य, प्रथिमा, पार्थिवं, म्रदिमा, मा. देवम् । ८४१-शौक्ल्य-शुक्लिमा, दाळ, ढिमा, मौचिती, यायाकामी, जाडयं, मौल्य, ब्राह्मणम् , आईन्त्यम, आईन्ती । ८४२-आयथातथ्यम्-अयाथातथ्यम् , आयथापुर्यम् , अयायापुर्य, चातुर्वण्य, चातुराश्रम्य, त्रैस्वर्य, पाडण्यं, सैन्यं, सानि. ध्यं, सामीप्यम् , औपम्य, त्रैलोक्यमित्यादि, सर्ववेदः, सार्ववैद्यः, चातुर्जेयः, चातुजयः, स्तेयं, स्तन्यम् । ८४३-सख्य, दूत्यं, वणिज्य, कापेयं, ज्ञातेयं, सैनापत्य, पौरोहित्य, राज्यम् , आधिराज्यम् , आघम् , औष्ट्र, कौमारं, कैशोरम् , औदा. ब्रम् , औत्रेयं, सौष्ठवं, दौष्ठवं, हायन, त्रैहायन, यौवनं, स्थाविरं, श्रौत्रं, कौशल्यं, कौशलं शौच, मौनं, कथं काव्यं, रामणीयकम् , माभिधानीयक, साहाय्यं, साहा.
For Private and Personal Use Only
Loading... Page Navigation 1 ... 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060