Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०००
परिशिष्टपालाशं, खादिरं, कारोरं, शामीळ भस्म, पामोली बुर, अममयम् , आषमनम् ,अ. भक्ष्येत्यादि कि। मौदास्पः, कार्पासमाच्छादनम् आम्रमयं, शरमयम् , त्वष्मयं, वाड्. मर्य, कथं तहि आप्यम मम्मयं, गोमयं, पिष्टमयं-भस्म, कथं पैष्टी सरेति । ०८०-पिष्ट. का नोहिमयः पुरोडाशः,हमन्यत् , तिलमयं, यवमयं,तैल, यावकः तालं धनुः, अन्यततालमयम् , ऐन्द्रायुधं, हाटकः, तापनीयो सौवर्णो वा निष्का, परिमाणे किं । हाटकमयी यष्टिः, शौक, बार्क,राजतं, शामीलं, दाधित्थं, कापित्थं, जितः किम् । ०४८-बैरवमयं नैष्किक्र, नैष्किकः शत्यः, शतिका औष्ट्रकः, औमम् , औमकम् , और्णम् , और्णकम् , ऐणेयम् , ऐणं, गव्यं, पयस्यं, द्रव्यं, द्रुवयं, 'यौतवं द्रुवयं प्रामिति मानार्थकं त्रयम् , आमलकं, ४८९-८लाक्षं नैयग्रोध, जाम्बवं, जम्बु, जम्बूः, व्रीहयः, मुद्राः, मल्लिका, जाती, विदारी । ७९०-पाटलानि पुष्पाणि, साल्वानि मूलानि, अशोक, करवीरं, हरीतक्या, कंसीय, कास्य, परशव्यं, पारशवः । इति प्राग्दीव्यतोयप्रयोगाः।
अथ प्राग्वहतोय-प्रयोगाः। पृष्ठ ७९१-माशब्दिकः, स्वार्गातका, स्वाध्वरिकः, स्वाङ्गिा व्याङ्गिः, व्याडिः, व्यावहारिका, स्वापतेयं, प्राभूतिकः, पार्याधिकः, सौस्नातिकः, सौखशायनिका, पार• दारिका, गौरुतल्पिकः, । ७९२-आक्षिकः, भाभ्रिकः, आक्षिका, आक्षिक, दाधिकं, मारीचिकं, कौलत्थं तैन्तिणीकम् औदुपिका,गौपुच्छिकः नाविकः,घटिकः, बाहुका स्रो, हास्तिका, शाकटिका, दाधिकः, आकषिका, आषिकी, पपिका, पपिकी, अश्विकः, रथिकः । ७९३-धाभस्त्रिः, श्वादष्टिः, वागणिका, स्वागणिकी.श्वणिका, श्वग. णिकी, श्वापदं, शौवापदं, वैतनिकः, धानुष्कः, वास्निकः, क्रयविक्रयिकः, ऋयिक: विक्रयिकः । ७१४-आयुधीयः,-आयुधिकः, औत्सालिका, भस्त्रिका, भस्त्रिकी विवधिकः, वैवधिकः वीवधिकः, वीवधिकी, कौटिलिको व्याधः कर्मारश्व, माक्षधूतिकं वैर, कृत्रिम,पक्त्रिम, पाकिम, त्यागिमम् , आपमित्यकम् । ७९५-याचितक, दाधिक,चणि. नोऽपूपाः, लवणः सूपः, लवणं शाकं, मौद् ओदनः,दधना उपसिक्तं-दाधिकम, औजसिका शुरु साहसिकश्चौरा, आम्भसिको मत्स्यः, प्रातीपिकः, आन्वीपिका प्रातिलोमिकः । ७९६-आनुलोमिकः, प्रातिकूलिका, आनुकूलिका, पारिमुखिकः पारिपाश्विकः, द्वैगु. णिकः, त्रैगुणिकः, वाधुषिकः, कुसोदिकः, कुसीदिकी, दशैकादशैकः दशैकादशिकी। ७९४-बादरिकः, सामाजिका, शाब्दिकः, दार्दुरिका, पाक्षिकः, शाकुनिकः मायूरिका, मात्स्यिकः, मैनिकः, शाकुलिका, मार्गिका, हारिणिकः, सारङ्गिका, पारिपन्धिकश्चौर, पारिपन्थिका, ७९८-दण्डमाथः, दाण्डमाथिका, पादविका, आनुपदिकः, माक्रन्दिकः, पौर्वपदिकः औत्तरपदिकः,प्रातिकण्ठिकः, आथिकः, लालामिका,धार्मिक, माधमिका, प्रतिथिकः, प्रातिपथिकः, सामवायिका, सामूहिक, पारिषद्या, ७९९-सैन्याः, सैनिकाः, लालाटिकः सेवकः, कौकुटिको भिक्षुः, आपणिक, माहिर्ष, याजमान, यात्रं, नारी, वेशस्त्रं वैमाजित्रम् , आपणिका, आपूपिका, लावणिकः, किसरिकः, किसरिकी, किसर,
For Private and Personal Use Only
Loading... Page Navigation 1 ... 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060