________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०००
परिशिष्टपालाशं, खादिरं, कारोरं, शामीळ भस्म, पामोली बुर, अममयम् , आषमनम् ,अ. भक्ष्येत्यादि कि। मौदास्पः, कार्पासमाच्छादनम् आम्रमयं, शरमयम् , त्वष्मयं, वाड्. मर्य, कथं तहि आप्यम मम्मयं, गोमयं, पिष्टमयं-भस्म, कथं पैष्टी सरेति । ०८०-पिष्ट. का नोहिमयः पुरोडाशः,हमन्यत् , तिलमयं, यवमयं,तैल, यावकः तालं धनुः, अन्यततालमयम् , ऐन्द्रायुधं, हाटकः, तापनीयो सौवर्णो वा निष्का, परिमाणे किं । हाटकमयी यष्टिः, शौक, बार्क,राजतं, शामीलं, दाधित्थं, कापित्थं, जितः किम् । ०४८-बैरवमयं नैष्किक्र, नैष्किकः शत्यः, शतिका औष्ट्रकः, औमम् , औमकम् , और्णम् , और्णकम् , ऐणेयम् , ऐणं, गव्यं, पयस्यं, द्रव्यं, द्रुवयं, 'यौतवं द्रुवयं प्रामिति मानार्थकं त्रयम् , आमलकं, ४८९-८लाक्षं नैयग्रोध, जाम्बवं, जम्बु, जम्बूः, व्रीहयः, मुद्राः, मल्लिका, जाती, विदारी । ७९०-पाटलानि पुष्पाणि, साल्वानि मूलानि, अशोक, करवीरं, हरीतक्या, कंसीय, कास्य, परशव्यं, पारशवः । इति प्राग्दीव्यतोयप्रयोगाः।
अथ प्राग्वहतोय-प्रयोगाः। पृष्ठ ७९१-माशब्दिकः, स्वार्गातका, स्वाध्वरिकः, स्वाङ्गिा व्याङ्गिः, व्याडिः, व्यावहारिका, स्वापतेयं, प्राभूतिकः, पार्याधिकः, सौस्नातिकः, सौखशायनिका, पार• दारिका, गौरुतल्पिकः, । ७९२-आक्षिकः, भाभ्रिकः, आक्षिका, आक्षिक, दाधिकं, मारीचिकं, कौलत्थं तैन्तिणीकम् औदुपिका,गौपुच्छिकः नाविकः,घटिकः, बाहुका स्रो, हास्तिका, शाकटिका, दाधिकः, आकषिका, आषिकी, पपिका, पपिकी, अश्विकः, रथिकः । ७९३-धाभस्त्रिः, श्वादष्टिः, वागणिका, स्वागणिकी.श्वणिका, श्वग. णिकी, श्वापदं, शौवापदं, वैतनिकः, धानुष्कः, वास्निकः, क्रयविक्रयिकः, ऋयिक: विक्रयिकः । ७१४-आयुधीयः,-आयुधिकः, औत्सालिका, भस्त्रिका, भस्त्रिकी विवधिकः, वैवधिकः वीवधिकः, वीवधिकी, कौटिलिको व्याधः कर्मारश्व, माक्षधूतिकं वैर, कृत्रिम,पक्त्रिम, पाकिम, त्यागिमम् , आपमित्यकम् । ७९५-याचितक, दाधिक,चणि. नोऽपूपाः, लवणः सूपः, लवणं शाकं, मौद् ओदनः,दधना उपसिक्तं-दाधिकम, औजसिका शुरु साहसिकश्चौरा, आम्भसिको मत्स्यः, प्रातीपिकः, आन्वीपिका प्रातिलोमिकः । ७९६-आनुलोमिकः, प्रातिकूलिका, आनुकूलिका, पारिमुखिकः पारिपाश्विकः, द्वैगु. णिकः, त्रैगुणिकः, वाधुषिकः, कुसोदिकः, कुसीदिकी, दशैकादशैकः दशैकादशिकी। ७९४-बादरिकः, सामाजिका, शाब्दिकः, दार्दुरिका, पाक्षिकः, शाकुनिकः मायूरिका, मात्स्यिकः, मैनिकः, शाकुलिका, मार्गिका, हारिणिकः, सारङ्गिका, पारिपन्धिकश्चौर, पारिपन्थिका, ७९८-दण्डमाथः, दाण्डमाथिका, पादविका, आनुपदिकः, माक्रन्दिकः, पौर्वपदिकः औत्तरपदिकः,प्रातिकण्ठिकः, आथिकः, लालामिका,धार्मिक, माधमिका, प्रतिथिकः, प्रातिपथिकः, सामवायिका, सामूहिक, पारिषद्या, ७९९-सैन्याः, सैनिकाः, लालाटिकः सेवकः, कौकुटिको भिक्षुः, आपणिक, माहिर्ष, याजमान, यात्रं, नारी, वेशस्त्रं वैमाजित्रम् , आपणिका, आपूपिका, लावणिकः, किसरिकः, किसरिकी, किसर,
For Private and Personal Use Only