________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची ।
२००६
उशीर, नलद इत्यादि, ८०० - लालुकः, -शालकी, शाखालुकः, शाखालूकी, मादंकिः, मादुकिका, सार्झरः, शारिकः, आसिक, धानुष्का, पारवधिक, शाक्तीकः, याष्टकः, आस्तिकः नास्तिकः, दैष्टिक, आपूपिकः-८०१ - छास्त्रः कार्म तेन चौरीतापसी इत्यादिसिद्धं ताच्छील्ये किम् । कार्मणः, ऐकान्यिकः । ८०२- द्वादशान्यिकः, आपूपिक:, आग्रभोजनिकः, श्राणिकः, श्राणिकी, मांसौदनिका, मांसिकः, ओदनिकः, भाक्ता, भाक्तिकः, आकरिकः, देवागारिकः, इमाशानिकः चातुर्दशिका | ८०३ - वंशकठिनिकः, प्रास्तारिक, सांस्थानिकः, नैकटिको भिक्षुः, आवसथिकः, आवसथिकी, इति प्राग्वहतीयप्रयोगाः ।
श्रथ प्राग्वितीय - प्रयोगाः ।
पृष्ठ : ०४ - रथ्यः, पुण्या, प्रासङ्गयः, धुर्यः, धौरेयः, सर्वधुरीणः, एकधुरीणः एकधुरः, areer गौः, हालिका, सैरिका, जन्याः । ८०५ - पथाः शर्कराः, धन्यः, गण्यः, आन्नः, वक्रमः परेच्छानुचारी, पद्यः, कर्दमः, मूल्याः, मुद्राः, धेनुष्या बन्धके स्थिता | ८०६मापस्योऽभिः, नाव्यं वयस्यः, धम्य, विषयः, मूल्यं, मूल्य, सीत्यं क्षेत्रं, तुल्यम्, धम्म् पथ्यम्, अथ्यम् न्याय्यम्, उन्दस्यम् । ८०७ - औरसः, उरस्यः, हय, हृद्य, मयं, जम्यः, इक्यः, अग्रयः, सामन्यः, कर्मण्यः शरण्यः, प्रातिजनीनः, सांयुगीन, सार्वजनीनः, वैश्वजनीनः, भाक्ताः शालयः पारिषयः, पारिषदः, कार्थिकः, गौढिक इक्षुः, साकुका पवाः । ८०८- पाथेयम्, आतिथेयं, वासतेयी रात्रिः, स्वापतेयं धर्म, सभ्यः, सतीथ्यः, समानोदर्यो भ्राता, लोदयः, इति प्राग्वितीयप्रयोगाः ।
•
मथ यद्विधि-प्रयोगाः ।
६८. ८०९ - नभ्योऽक्षः, नभ्यमअम, शून्य, शुभ्यम्, ऊधन्यः, कम्बल्यमूर्णापलशतं, सायां किम् । कम्बलीया ऊर्जा, आमिक्ष्यं दधि, आमिक्षीयं, पुरोडाश्यास्तण्डुलाः, पुरोडाशीयाः, अपूव्यम्, अपूपीयं, वत्सीयो गोधुक, शह्नव्यं दारु, गभ्यं, हविष्यं, दन्त्यं, कण्व्यम् । ८१० - नस्यं नाभ्यं, घोषण्या, तद्धिते किम् । शिरस्यति, शीर्षण्याः शिरस्या वा केशाः, स्थ शीर्ष, खल्यं, यध्यं, माध्यं, तिल्यं, वृष्यं ब्रह्मण्यं चाद्रध्या, अजथ्या यूमिः, अविध्या, आत्मनीनम् । ८११ विश्वजनीनं विश्वजनीयं पञ्चजनीनं, सार्वजनीकः, सर्वजनीनः माहाजनीकः, मातृभोगीणः, पितृभोगीणः, राजभोगीनः, आचार्य भोगीनः सार्व सर्वयं, पौरुषेयः, पौरुषेयः । ८१२- माणवीनम् चारकीणम् । अङ्गारयाणि काष्ठानि, प्राकारीया इष्टकाः शङ्कव्यं दारू, छादिषेयाणि तृणानि, बालेयास्तण्डुलाः, औषधेयम्, आषेभ्यो वत्सा, औपानद्यो मुञ्जः। ८१३ - औपानां चर्म, वार्धं धर्म, वारत्रं चर्म, प्राकारीयाः इष्टकाः, प्रासादीयं दारु, प्राकारीयो देशः, पारिखेयी भूमिः, इति यद्विधिप्रयोगाः ॥
"
मथाहिय-प्रयोगाः ।
पृष्ठ ८१४ - नैष्किकं, परमनैष्किकः । ८११ - असंज्ञा इति किं । पाचकलापिक, सुग६४ बा०
For Private and Personal Use Only