________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची।
१००७ ww१-मद्वग्य:-मदुर्गाणा-मवर्गीयः, अशदे किम् । कवर्गीयो वर्णः, कणिका,ललाटिका सौपो ग्रन्थः, तेड, कातः, सोपं,षात्वमस्विकः, भामिष्टोमिकः, वाजपेयिका, पाकय. ज्ञिक, नावयज्ञिकः । ७०३-वासिष्ठिकोऽध्यायः, अध्यायेषु किम् । वासिली ऋक,पौरो. नाशिकः, पुरोडाशिका, छन्दस्यः, छान्दसा, ऐष्टिका, शैषिकः, पाशुकः, चातुर्योतृकः, प्रा. मणिकः, आर्थिक, मार्गयनः, औपनिषदा, वैयाकरणः । ७७३-सौमः, शोल्कशालिका, शौण्डिका, कार्कणः, तैर्थः, औदपानः औपाध्यायकः, पैतामहका, होतक, भ्रातृकं, पित्र्य, पैतृकं, बैद, गार्ग, दाक्षम् , औपगवकम् । ००४-आशौचम् , अशौ. चम् , मानैश्चर्यम् , अनैश्चर्यम , आक्षेत्रज्ञम् , अक्षेत्रज्ञम् , आकौशलम्, अकौशलम्, आनैपुणम् , अनैपुणम्, समरूप्य, विषमरूप्य, समीयं, विषमीयं, देवदतरूप्यं, देवदत्त, देवदत्तीयं सममयं, विषममय, देवदत्तमय, हैमवती-गङ्गा, वैदूर्यो मणिः सौरा, पन्था, सौमो दूतः, सोनं कान्यकुब्जद्वार, ग्रन्थ शारीरकीयः, शारीरक भाष्यम् । ७५५-शिशुक्रन्दीयः, यमसमम् , यमसमीयः, किरातार्जुनीयम् , इन्द्रजननीयम्, विरुद्धभोजनीयम् । सौनः, निवासः, अभिजना, हृद्रोलीयाः, आयुधेति किम् । माझेदाः द्विजा:, शाण्डिक्यः, सैन्धवः, ताक्षशिलः, तौदेयः, शालातुरीयः, पामतेयः, कोचवार्यः, मौas w७४-आपूपिकः, पायसिकः अचित्तात्किं । देवदत्तः, अदेशाकि। नौना, अकालाकि , ग्रैष्मा, माहाराजिकः, वासुदेवकः, अ. जुनकः, ग्लौचुकायनका, नाकुलकः, पाणिनीया, आङ्गकः । ४७४-आङ्गका, जनपदिनां किं । पाञ्चाल, जनपदेनेति किं । पौरवीयः, पाणिनीय, वैत्तिरीया, काश्यपिनः, ७७४-हारिद्रविणः, मालम्बिनः, मल्लु. भालविनः, शाव्यायन, वाव्यायमिनः, पैङ्गीकल्पः, पुराणेति कि, याज्ञवल्कानि ब्राह्मणानि, ७७१-आश्मरथः कल्पः, शौनकिनः, कठाः, चरकाः, कालापाः, छागलेयिनः । .८०-पाराशरिणो मिक्षा, शैलालिनो नटाः, कर्मन्दिनो मिक्षवः, कृयाश्विनो नटा, सौदामनी, पीलुमूलतः, ठरस्यः, उरस्तः, पाणिनीय वाररुचो प्रथः, माक्षिक मधु, कोलालकम् , वाटकम् , क्षुद्राभिः कृतं क्षो. दम् । ७८१-भ्रामर, वाटर, पादपम्, उपगोरिदमौपगवं, सांवहिनम्, माग्नीध्रम् , आनीध्रः, सामिधेन्यो मन्त्रः, सामिधेनी ऋक्, रथ्यं चक्रं, पन वाहनम्, आश्चरथम्, आश्वम् । ७८२-आध्वर्यवं, पारिषदं, हालिक, मैरिक, काकोलूकिका, कुत्सकुशिकिका, दैवासुरम्, भोपगवक, काठक, बदः सहम, बैदोऽङ्कः, बैदो घोष, बदं लक्षणं, गार्गः, गार्गे, दाक्षः, दाक्षम् । ७८४-छान्दोग्य, माक्थिय, याज्ञिक्य, वाहच्य, नाट्य, दाक्षाः दण्डमाणवा:, दाक्षाः शिष्याः, रैवतिकीयम् , बैजवापीयम् :, कापिञ्जलः । .८४-हास्तिपदः, आथर्वणो धर्मः, भाथर्वण आम्नायः । इति शैषिकप्रयोगाः।
अथ प्राग्दीव्यतीय-प्रयोगा। पृष्ठ/०८४-आश्मा,मास्मनः, मार्तिकः,७८५-मायूरः,माव काण्ड,मौवंभस्म पैप्पलं, बैल्वं, तावं, तैत्तिडीक, त्रापुर्ष, जातुषं, देवदारवं, भाद्रदारवं, दाधित्थं, कापित्थं,
For Private and Personal Use Only