________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००६
परिशिष्टे.v-यौष्माकीणा, अस्माकीनः, यौष्माकः, अस्माका, तावकीना, तावकः, मामकीनः, मामकः, स्वदीयः, मदीयः, अयः, पराध्यम्, अवराध्यम्, अधमार्यम्, उत्तमाय॑म् । ०५८-पौर्वाधिक पूर्वाध्य, पौर्वार्धाः, पौवाधिकाः, मध्यमा, मध्यो वैयाकरणः,मध्य दारु द्वैप्य, द्वैप्या, मासिकं, सांवत्सरिक, साम्प्रातिका, पौनः पुनिका, कथं तर्हि शार्वरस्य तमसो निषिद्धये इति कालिदासः । 'अनुदितोषसरागेति भारविः समानकालीनंप्राकालीनमित्यादि च । ७५९-शारदिकं श्राद्धं, शारदिकः रोगः, शारदो रोगः, शारद आतपः, शारदिक भातपः, एतयोः किम् । शारदं दधि, नैशिक, नैशं, प्रादोषिक, प्रा. दोष, शौवस्तिकं, सान्धिवेलं, }ष्म, तैष, सांवत्सर, फलं पर्व वा, सांवत्सरिकमन्यत् । ७६०-प्रावृषेण्यः, वाषिकं वासः, हैमनं, हैमन्तम् । ०६१-सायन्तनं, चिरन्तन, प्राहेतनं, प्रगेतन, दोषातनं, दिवातनं, चिरत्न, परुत्नं, परारित्नम् ,अग्रिमम् ,आदिम, पश्चिमम् , अन्तिम, पूर्वातनम् , अपरावेतनं, पूर्वाहतनम्, अपराहतनं, पौर्वाह्निकम् , आपराहिकं, स्त्रौना, औत्सः । ७६२-राष्ट्रियः, अवारपारीणः इत्यादि, प्रावृषिकः शारदकाः, पूर्ववार्षिकः, अपरहैमनः, अवयवात् किम् । पौर्ववार्षिकः। ७६३-सुपाञ्चालक सर्वपाञ्चालकः, अर्धपाञ्चालकः, पूर्वपाञ्चालकः, दिशः किम् । पौर्वपञ्चालः, अमद्राणां किम् । पौर्वमद्रा, पूर्वेषुकामशमः, पूर्वपाटलिपुत्रका, पूर्वाह्नकः, अपराहकः, भाईकः, मूलका, प्रदोषकः । ७६४-अवस्करका, पन्थकः, अमावास्यकः, आमावास्य; अमावास्या, सिन्धुकः, अपकारकः, सैन्धवः, आपकरः, विष्ठः, फल्गुनः । ७६५-चित्रा, रेवती, रोहिणी, फल्गुनी, अषाढा, श्राविष्टीयः, आषाढीयः, प्रोष्टपादो माणवकः, जे. इति किम् । प्रौष्ठपदः, भाद्रपादा, गोस्थानः, गोशालः, खरशालः । ७६६-वत्सशाल:, वात्सशालः, शातभिषजः, शातभिषः, शतभिषक्, रोहिणः, रौहिणः, मुध्नेकृतो लब्धः क्रीत:-कुशलो वा नौना,सुध्ने प्रायेण बाहुल्येन भवति सोऽनः, औपजानुका,भोपक.. णिका, औपनीविकः । ७६७-सुध्ने सम्भवति सौना, कौशेयं वस्त्रं, हैमनः प्रावास, वासन्त्यः कुन्दलताः, शारदाः शालयः, हैमन्ता यथा, आश्वयुजकाः माषा:, गैष्मक, प्रैष्म. वासन्तक, वासन्त, मासे देयमृणं मासिकं, कलापकम् , अश्वत्थः । ७६८-अश्वस्थक, यवबुसकं, प्रैष्मकम् , आवरसमक, सांवत्सरिक, सांवत्सरकम् , आग्रहायणि. कम् , आग्रहायणक, नैशो मृगः, नैशिकः, नैशिक:-नैशः, नाघ्नः, राष्ट्रियः, दि. वायें, दन्त्यं, कुण्ठ्य, सौह्मनागरः, ७६९-पौण्ड्रनागरः। प्रांचां किम् । मादनगरः, कौरुजङ्गलं, कौरुजाङ्गलं, वैश्वधेनवं, वश्वधैनवं, सौवर्णवलज, सावर्णवालजं, दातेयं, कौक्षेयं, कालशेयं, वास्तेयम् , आस्तेयम् , आहेयम् , अवेयं, मेवं, गम्भीरे भवंगाम्भीर्य, पाञ्चजन्यम्, पारिमुख्यम्, औपकूलः, अन्तमम् , मान्तरिमकम् । ७७०-आन्तर्गणिकम् , आध्यात्मिकम्, आधिदैविकम् , आधिभौतिकम्, ऐहलौकिकं, पारलौकिकं, दाविकं, दाविकाकूला:शालयः, शांशपश्चमसः, दात्यौह, दासत्रं, श्रायसं, पारिग्रामिकः, आनुमामिकः, जिह्वामूलीयम् , अङ्गुलीर्य कवर्गीयम् ।
For Private and Personal Use Only