________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००५
प्रयोगसूची।
अथ शैषिक-प्रयोगाः। पृष्ठ ७४६-चाक्षुष रूप, श्रावणः शब्दा, ओपनिषदः पुरुषः, दार्षदाः सक्तवः, आलुखलो यावका, माचो स्था, चातुरं शकट, चातुर्दशं रक्षा राष्ट्रिया, अवारपारीणः । ४४५-अवारीणा, पारीणः, पारावारीणः, ग्राम्या, ग्रामीणः, कास्त्रेयका, नागरेयकः, पामेयकः, कौलेयकः था, कोलोऽन्यः, कौशेयकोऽसिः, कौक्षोऽन्यः, अवेयकोऽलङ्कारः, वोऽन्यः, नादेयं, माहेयं, वाराणसेयं । ७१८-दाक्षिणात्यः, पाश्चात्या, पौरस्त्या, कापिशायनं मधु, कापिशायनी द्राक्षा, राक्षवो गौः, राङ्कवायणः, अमनुष्य इति किं ? रावको मनुष्यः, दिव्यं,प्राच्यम् ,अपाच्यम् ,उदीच्य,प्रतीच्यं, कान्थिकः, यथा हि जातं हिमवत्सु कान्थकम् , अमात्यः, इहत्यः, कस्यः, ततस्त्यः, तत्रत्यः, परिगणनं किम् , औ. परिष्टः । ७४९-आरातीयः, शाश्वतीयः, नित्या, निष्ठ्यः, आरण्याः सुमनसः, दूरेत्यः, मौत्तराहा, ऐषमस्त्यम् , ऐषमस्तन, अस्त्यं, शस्तन, वस्त्यं श्वस्तनं, शौवस्तिकम् । ७६०-काकतीर, पाल्वलतीरं, शैवरूप्यं, बाहुरूपं, पौर्वशाला, असंज्ञायां किम् । पूर्व. 'पुकामशमः, पौर्वमद्रा, आपरमद्रः, शैवपुरं, माहिकिप्रस्थः, पालदः, नैलीनकः । ०६१काव्यस्य छात्राः काण्वारा, दाक्षाः, गोत्रे किम् । सौतङ्गमीयं, पाणिनीय, प्राष्टीया, काशीयाः, शालीयः, मालीयः, तदीयः। ७६२-एणीपचनीयः, गोनर्दीया, भोजकटीयः, ऐणीपचनः, गौनर्दः, भौजकटः, एङ् किम् । आहिच्छत्रः, कान्यकुब्जः, देवदत्तः, देव. दत्तीयः, भावस्कः, भवदीयः, भावतः, काशिकी, काशिका, बैदिकी, बैदिका, भापत्का. लिकी, आपत्कालिका, कास्तोरिकी, कास्तीरिका, सौदर्शिनिकी, सौदनिका,सौदर्श नीया। ७५३-निषादक: नैपादकर्षक:, देशे किम् । पटोछात्राः पाटवाः, दाक्षिकएकः, आटकजम्बुका-शाकजम्बुका, मालवास्तवः, ऐरावतकः, सावाश्यका, काम्पिल्यका, मालाप्रस्थकः, नान्दीपुरकः,पैलुवहकः, पाटलिपुत्रकः, इतः, काकन्दकः, आदर्शकः नग. तक ०५४-आरकः, आजमीठकः दार्धकः, कोलारका विषयग्रहणं किम् । वार्तनः, दारकच्छका, काण्डाप्रकः, सैन्धुवक्त्रकः, बाहुवर्तकः, धौमकः, तैर्थकः, नागरकश्वास, शिल्पी वा. कुत्सनेति किम् । नागराः ब्राह्मणाः, आरण्यकः पन्थाः, आरण्यकार गोमयाः, मारण्याः गोमया। १९-कौरवकः, कौरवः, यौगन्धरका, यौगन्धरः, मद्रका, वृजिकः, माहिषिकः, काच्छा, सैन्धवः, काच्छको मनुष्यः, काच्छकं इसितं, मनुष्येति किम् । काच्छो गौः, साल्वको ब्राह्मणः, अपदातौ किम् । साल्वः पदातिजति, सास्वको गौः, साल्विका यवागू, साल्वमन्यत, वृकगीय, गहीयः, मुखतोय,पार्वतीयं. जनकीयं, परकीयं, देवकीयं, स्वकीयं, ४५६-वैणुकीय, वैत्रकीयम् , औत्तस्पदकीय, कटनगरीयं, कटघोषीय, कटपलवलीय, राजकीय, ब्राह्मणकीयः, शाल्मलिकीया, आयोमुखीयः, दाक्षिकन्थीय, दाक्षिपलदीयं, दाक्षिनगरीयं, दाक्षिणामीयं, दाक्षिहदीयं, पर्वतीयः, पवतीयानि फलानि, पार्वतानि फलानि, अमनुष्ये किम् । पावतीयो मनुष्या, कृकगीयं, पर्णीय, भारद्वाजे किम् । कार्कणे, पार्ण, युष्मदीया, अस्मदीयः ।
For Private and Personal Use Only