________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००४
परिशिष्टेजनता, बन्धुता, गजता, सहायता, अहीनः ।।७२९-ऋतौ किम्, आरः, पाश्चं, का. पोतं, मायूर, खाण्डिक, काठक, छान्दोग्यम् । ७३०-साक्तुक, हास्तिकं, धेनुकं, कैश्य, कैशिकम् , अश्वीयम , आश्वं, पाश्या, तृण्या, धूम्या, वन्या, वास्या, खल्या, गव्या, रथ्या, खलिनी, गोत्रा, स्थकट्या, डाकिनी, कुटुम्बिनी, शैवः । ५३१-देशे कि, देवदत्तस्य विषयोऽनुवाकः, राजन्यकः, भौरिकिविधं, भौलिकिविधम् , ऐषुकारिभक्तं, सारसायनभक्त, पाडूः प्रगाथः, त्रैष्टुभम् । ७३२-सौभद्रा, भारतः, दाण्डा, मौष्टा, श्यैनम्पाता मृगया, तैलम्पाता स्वधा, श्येनतिलस्य किम् , दाण्डपाता तिथिः, वैयायाकरणः । ०३३-आग्निष्टोमिकः, वाजपेयिका, औक्थिकः, नैयायिकः, वार्तिकः, लो. कायतं, लौकायतिक इत्यादि, सांग्रहसूत्रिका, अकल्पादेः किम् , काल्पसूत्रः, वायसविधिकः, गौलक्षणिकः, आश्वलक्षिकः, पाराशरकल्पिकः, आङ्गविद्यः, क्षात्रविद्या, धार्मविधः । ७३४-विद्यः, यावक्रीतिकः, वासवदत्तिकः, ऐतिहासिक पौराणिकः सर्ववेदा, सर्वतन्त्रः, सर्ववार्तिकः, द्वितन्त्रः, पूर्वपदिकः, उत्तरपदिकः, शतपथिकः, शतपथिकः शतपथिकी, षष्टिपथिकः, षष्टिपथिकी । ७३६-क्रमकः, पदकः, शिक्षकः, मी. मांसक इत्यादि, अनुब्राह्मणी, वासन्तिकः, आथर्वणिकः, पाणिनिः । ०३६-कौरव्यः पिता, कौरव्यः पुत्रः, वाफलका पिता, श्वाफल्कः पुत्रः, वासिष्ठः पिता, वासिष्ठः पुत्रः सैकायनिः पिता, तैकायनिः पुत्रः, एभ्यः किम् , कौहडः पिता, कौहडिः पुत्रः, यूनि किम् , वामरथ्यस्य छात्रा वामरथ्याः। ७३७-पाणिनिना प्रोक्तं पाणिनीय, पाणिनीयः, पाणिनीयाः, अष्टकाः, माहावार्तिकः, कालापः, ७३८-कठाः ।
अथ चातुरर्थिक-प्रयोगाः। पृष्ठ ७३८-औदुम्बरः, कौशाम्बी, १९-ॐबः, वैदिश, कक्षतु, काक्षतवम् ,इक्षुमती, सैध्रकावतं, बह्वजिति किम्, माहिमतं, दैर्धवरत्रः कूपा, दात्तः कूपः, उदक किम्, दक्षि. जतः-कृपेषु, साङ्कलं, पौष्कलं, दात्तामित्रो नगरी। ७४०-वैधूमाग्नी, प्राचि, माकन्दी, सौवास्तव, वार्णवं, सौवास्तवी, रौण, आजकरौणः, कार्णछिद्रकः कूपः, कार्कवाकवं,
शवम् । ६४१-आरीहणक, काश्विीयम् , ऋष्यक, कुमुदिकं, काशिलः, तृणसं, प्रे. क्षी, अश्मर, साखेयं, साङ्काश्य, बल्यं, पाक्षायणः, पान्थायनः, कार्णायनिः, सौत. ङ्गमिः, प्रागद्यः, वाराहकः, कौमुदिकः, पञ्चालाः, कुरवः, अङ्गाः, वङ्गाः, कलिङ्गाः, ७४२-पञ्चाला, रमणीयाः, गौदौर मणीयौ, अजातेः किम् । ०४३-पवाला जनपदाः, गोदौ ग्रामः, हरीतक्यः, खलतिकं वनानि, चम्चा-अभिरूपः, वरणाः । ७४४-शर्करा,शार्कर, शार्करिक, शार्करीयं, कर्करिक, शार्करिकम् , इक्षुमती, मधुमान् , कुशद्वान् , नड्वान् , वेतस्वान् , महिष्मान्नामदेशः, नड्वलः । ७४५-शाहलः, शिखावलम् , उत्करीयः नडकीय, क्रुश्चकीयः, तक्षकीयः विल्वकीदयाः, बैल्वकाः, वेत्रकीयाः, चैत्रकाः, छस्य किम् , छमात्रस्य लुक यथास्यात्।
इति चातुरर्थिकप्रयोगा।
For Private and Personal Use Only