________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची।
१००३ पक्षालाः, कथं तर्हि कौरव्याः पशव-तस्यामेवरघोः पाड्या इति च । ०१२रघूणामन्वयं वक्ष्ये, निरुध्यमाना यदुभिः कथञ्चित् , कम्बोजः कम्बोजौ, चोलः, शकः, केरलः, यवनः, कम्बोजाः समरे-इति पाठ सुगमः, अवन्ती, कुन्ती, कुरूः, शूरसेनी, मद्री । ७१३-कथं माद्रीसुतौ-इति, पाञ्चाली, वैदर्भी, आजी, वाङ्गी, मागधी, भार्गी, काशी, कैकेयी, केकयी, युधा, शुक्रा, यौधेयी, शौक्रेयी। ७१४-कौमुद्गन्ध्या, वा. राह्या, अनार्षयोः किम् , वासिष्ठी, वैश्वामित्री, गुरूपोत्तमयोः किम्, औपगवी, गोत्रे किम् , आहिच्छत्री। ७१५-पौणिक्या, भौणिक्या, क्रौड्या, व्याड्या, सूत्या, भोज्या, देवयज्ञा, देवयज्ञो । इत्यपत्याधिकारप्रयोगाः।
अथ चातुरर्थिकप्रकरण-प्रयोगाः। पृष्ठ ०१६-रागः, कषायेण रक्त ववं काषाय, माञ्जिष्ठ, रागात्किम् , देवदत्तेन रक्त वस्त्रं, लाक्षिकः, रोचनिकः, शाकलिकः, कार्दमिकः, शाकलः, कादमः, नील्यारक्त नीलं, पीतक, हारिद्रं, महारजर्म, पौषमहः, पौषीरात्रिः, अद्यपुष्यः । ७१७-कथं तर्हि पुष्ययुक्तापौर्णमासी पौषीति, श्रावणी, श्रवणा रात्रिः, अश्वत्थो मुहूर्तः, संज्ञायां किम् , श्रावणी, माश्वत्थी, तिष्यपुनर्वसवीयमहः, राधानुराधीया रात्रिः। ०१८-वासिष्ठं साम, मोशनसम् , कालेयं साम, वामदेव्यम् , 'सिद्धेयस्येति लोपेनेत्यादि वस्त्र परिवृतो वास्रो रथः, स्थः किम्, वस्त्रेण परिवृतः कायः, छात्रैः परिवृतो रथः, पाण्डुकम्बली । ७१९-द्विपिनो विकारो-द्वैपं, तेन परिवृतो द्वेपोरथा, एवं वैयाघ्रः, कौमार:पतिः कौमारी भार्या, शाराव ओदनः, स्थाण्डिलो भिक्षुः । ७२०-भ्रष्टा यवाः, अष्टाकपालः पुरोडाशः, शूल्यं मांसम् , उख्य, दाधिकम्, औदश्वित्का, मौदश्वितः, आशिपिकः, औषिकः, दौष्कः, रयी। ११-पोषो मासः, आग्रहायणिको मासः, अश्वत्थः, आपत्थिकः, फाल्गुनिकः, फाल्गुनो मासः, श्रावणिकः, श्रावणः, कार्तिकिका, कार्तिकः, चैत्रिका, चैत्रः, ऐन्द्र हविः पाशुपतं, बार्हस्पतम् । ७२०-ऐन्द्रो मन्त्रः, आग्नेयो वै ब्राह्मणो देवतया, कायं हविः, श्रायं, शुक्रियम् । ७२३-अपोनस्त्रियम्-अपानस्त्रियम् , अपोनपात , अपानपाच देवता, अपोनपाते, अपान्नपातेऽनुब्रीति प्रैषः, अपोनप्त्री. यम् , अपान्नप्त्रीय , शतरुद्रिय, शतरुदीयं हविः, माहेन्द्रं, माहेन्द्रियं, सौम्य, सौमी ऋक् , बायव्यम् , ऋतव्यम् । ७२४-पित्र्यम् , उषस्य, धावापृथिवीय, द्यावापृथिव्यं, शुनासीरियं, शुनाशीर्यम् , आग्नेयं, मासिकं, प्रावृषेण्यं, महाराजिकं, प्रौष्टपदिकम् । ०२५-आरितमारुतं, सौमेन्द्रः, परस्य किम् , ऐन्द्राग्नः, ऐन्द्रावरुणं, दीर्घात्किम् , अग्निवारुणीमनड्वाहीमालभेत, नावयज्ञिकः कालः, पाकयज्ञिकः, पौर्णमासी तिथिः । ४२६-पितृव्यः, मातुला, मातामहः, पितामहः, मातामही, अविलोढम् , अविदूसम् । अविमरीसं, तिलपिक्षः, तिलपेजः, तिल्पिाः , कार्क, वाकं, भैक्षं, गाभिणम् । ७२७यौवन, यौवतं, ग्लौचुकायनम्, भौक्षकम् । ७२८-राजन्यक, मानुष्यक, वार्धक, केदार्य, कदारकं, गणिस्य, कावचिक, कैहारिक, ब्राह्मण्यं, माणव्यं, वाडव्यं, पृष्ठयं, ग्रामता,
For Private and Personal Use Only