________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००२
परिशिष्टे -
1
9
भाद्रमातुरः तेन धान्यमानं । ६९६ - संख्या इति किम्, सौमात्रः, वैमात्रेयः, कानीनो व्यासः कर्णश्व, वैकर्णो वात्स्य, वैकर्णिरन्यः शौङ्गो भारद्वाजः, शौङ्गिरन्यः छागल आत्रेयः, छागलिरन्यः, शुङ्गा, शौयः । ६९७ - पैल:- पैलेयः, माण्डूकेयः, माण्डूकः, माण्डुकिः वैनतेयः, सौमित्रिः, सापत्नः, दात्तयः, पार्थः, दौलेयः, नैधेयः, आत्रेयः, शौभ्रेयः, वैकर्णेयः, कौषीतकेयः, वैकणिः, कौषीतकिः, श्रवेयः । ६९८ - प्रावाहणेयः - प्रवाह णेयः, प्रावाहणेयः प्रवाहणेयिः, काल्याणिनेयः, बान्धकिनेयः, कौलटिनेयः, कौलटेयः । ६९९ - कौलटेरः, सौदः, सौभागिनेयः, साक्तुसैन्धवः, चाटकैरः, चटका, गौधेरः, गौधेयः, गौधारः, जाडारः, पाण्डारः । ७०० - काणेरः, काणेयः दासेरः, दासेयः, पैतृष्वस्त्रीयः वैतृष्वसेयः, मातृष्वस्त्रीयः, मातृष्वसेयः, कामण्डलेयः, गायः । ७०१ - मैत्रेयः, मैत्रेयौ, मित्रयवः | ७०२ - अत्रयः, भृगवः, कुत्साः, वसिष्ठाः, गोतमाः, अङ्गिरसः, पन्नागाराः, युधिष्ठिराः, गौपवनाः, शैवाः, तिककितथाः, उपकलमका:-अ - औपकायनलामका यनाः, भ्रष्टकका पिष्ठकाः भ्राष्ट्रकिकापिष्ठलयः, उपकाः - औपकायनाः, लमकाः- लामकायनाः अगस्तयः, कुण्डिनाः, राजन्यः श्वशुर्यः, राजनः, अभावकर्मणोः, किम्, राज्यं, चाक्रिणः, आसाम, मपूर्वः किम्, सौत्वनः, अपत्ये किम्, वार्मणोरथः, अवर्मणः किम् चा. क्रवर्मणः । ७०४ - हैतनामः -हैतनामनः, ब्राह्मं हविः, ब्राह्मणः, अपत्ये किम्, ब्राह्मी औ षधिः, औक्षम्पदं, अनपत्ये किम् उक्ष्णः अपत्यमौक्ष्णः, औक्षणः, ताक्ष्णः, श्रौणघ्नः, धार्तराज्ञः, षपूर्वेति किम्, साम्नोऽपत्यं सामनः, अणि किम् ताक्षण्यः, क्षत्रियः, क्षान्त्रिरन्यः । ७०५ - कुलीनः, आढयकुलीनः, कुल्यः, कौलेयकः, कुलीनः, पदग्रहणं किम्, बहुकुल्यः, बाहुकुलेयकः, बाहुकुलीनः, माहाकुलः, माहाकुलीनः, महाकुलीनः, दौष्कुलेयः, दुष्कुलीनः, स्वस्त्रीयः, भ्रातृव्यः भ्रात्रीयः, शत्रुः । ७०६ - रवतिकः, गार्गः, गार्गिको वा जाल्मः, सौवीराः । ७०७ - भागवित्तिकः, भागवित्तायनः, यामुन्दायनीयः, यामुन्दायनिका, कुत्सने किम्, यामुन्दायनिः, सौवीरेति किम्, तैकायनिः, फाण्टाहृतः, फाण्टाहृतायनिः, मैमतः, मैमतायनिः, ख्याः ब्राह्मणाः, वावदूक्याः, साम्राज्यः, साम्राजोऽन्यः, हारिषेण्यः, लाक्षण्यः, ता. न्तुवाय्यः । ७०८८- कौम्भकायः, नापित्यः, हारिषेणिः, लाक्षणिः, तान्तुवायः, कौम्भकारि, नापितायनिः, ताक्ष्णः ताक्षण्यः, तैकायनिः, कौसल्यायनिः, कार्मार्यार्याणिः, छाग्यायनिः, वार्ष्यायणिः, कार्याणिः, अण-इति किम्, दाक्षायणः, द्वयचः किम, आपगविः । ७०९ - व्यादायनिः, त्यादः, आस्नागुप्तायनिः, आम्रगुप्तिः, वृद्धात्किम्, दाक्षिः अगोत्रात्किम् औपगविः, वाकिनकायनिः, वाकिनिः, गार्गीपुत्रकायणिः, गार्गीपुत्रायणि, गार्गीपुत्रिः, ग्लुचुकायनिः, मानुषः, मानुष्यः, ऐक्ष्वाकः, ऐक्ष्वाकौ ७१० - पाञ्चालः, पौरवः, पाण्ड्यः, साल्वेयः, गान्धारः, आङ्गः, वाङ्गः, सौह्नः, मागधः, कालिङ्गः, :, सौरमसः । ७११ - आम्ब्रष्ठ्यः, सौवीर्यः, भवन्त्यः कौन्त्यः । कौसल्यः, आजाद्यः, कौरव्यः, नैषध्यः, औदुम्बरिः, प्रात्यग्रथिः, कालकूटिः, आश्मकिः, इक्ष्वाकव
"
भ्रातृव्यः
"
1
For Private and Personal Use Only