________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची ।
२००१
अथ नखिताधिकार प्रयोगाः ।
पृष्ठ ६७३ - आश्वपर्त, गाणपतं दैत्यः, आदिस्यः, प्राजापत्यः, याम्यः, पार्थिवा, पार्थिवी, दैव्यं दैवं, ६०४ - बाह्यः । बाहीकः, अश्वत्थामः, अश्वत्थामा, उदुलोमाः. उडुलोमान्, बहुषु किम, औहु लोमिः, गव्यम् अजादिप्रसङ्ग किम् गोरूप्यम् । ६७६ - औत्स:, आग्नेयं, कालेयम् । इति विकारान्तार्थसाधारणप्रत्ययप्रयोगाः । अथ तद्धितापत्याधिकार- प्रयोगाः ।
1
"
+
.
1
"
पृष्ठ ६७५- स्त्रैणः, पौनः, स्त्रीवत् पुंवत् । ६७६ - पञ्चकपालः, द्विगोर्निमित्तस्येति किम् . पाचकपालम्, अजादिः किम्, पञ्चगर्गरूप्यम्, अनपत्ये किम् द्वैमित्रिः, ६७७गार्गीयाः, प्राग्दिव्यतीये किम्, गर्गीयम् अचिकिम्, गर्गरूप्यं, ग्लुचुकायनिः, ६७८ - ग्लौचुकायनः तच्छात्रोऽपि रहौचुकायनः पैलः पिता-पुत्रश्च । पिता-पुत्रश्च । ६७९ - पन्नागारिः पिता-पुत्रश्च प्राचां किम् दाक्षिः पिता, दाक्षायणः पुत्रः, तुल्वलः, तौम्चलिः पिता, तौक्वलायनः पुत्रः, कातीयाः, का: त्यायनीयाः । ६८० यास्कायनिः, यास्कीयाः, यास्कायनीयाः, औपगवः, 'तस्येदमित्यपत्येपि बाधनार्थं कृतं भवेत् । " उत्सर्गः शेष एवासौ वृद्धान्यस्य प्रयोजनम् ॥ ६८२-भानवः, कृतसन्धेः किमू, सौत्थितिः, वस्त्रमुपगोरपत्यं चैत्रस्य प्रथमाकिम् अपत्यवाचकास्षष्ठयें मा भूत् । ६८३ - उपग्वपत्यम् औपगवी, आश्वपतः, दैत्यः, औत्स, स्त्रैणः, पौनः । ६८४ - गाग्ययणः, गार्ग्यः, स्थविरेति किं स्थानवयोन्यने गार्ग्य एव । ६८५ - जीवतीति किम्, मृते मृतो वा गार्ग्य एव तत्र भवान् गार्ग्ययणः, पूजेति किम, गार्ग्यः, गार्ग्यों जाल्मः, कुत्सेति किम् गार्ग्ययणः, औपगवः, गार्ग्यः, नाडायनः । ६८९ - गार्ग्यायणः, दाक्षिा, बाहविः, औडलोमिः, सौ. धातकिः । ६९० - वैयासकिः, वाडकिः, कौआयन्यः, प्राध्नायन्यः कौआयनी, कौभिः ६९१- नाडायनः, चारायणः, अनन्तरो नाडिः, हारितायनः, गार्ग्यायणः, दाक्षायणः, शारद्वत्यानो भार्गवश्चेव, शारद्वतोऽन्यः, शौनकायनो वात्स्यश्चेत्, शौनकोन्यः, दा. भयण आग्रायणश्चेत्, दार्भिरन्यः द्रौणायनः, द्रौणि, पार्वतापनः पार्वतिः, जैवन्तायनः, जैवन्तिः । ६९२- बैदः, बैदिः, पौत्रः, दौहित्रः, गार्ग्यः, वात्स्यः, गर्गाः, वत्साः, विदाः, उर्वाः, तत्कृते इति किम्, प्रियगार्ग्यः, गार्ग्यस्त्रियः । ६९३ - गोत्रे किम्, द्वैप्याः, औपौत्राः दौहित्राः, माधव्यो ब्राह्मणः, माधवोऽन्यः, बाभ्रव्यः कौशिकर्षिः, वोsन्यः, बाभ्रव्यायणी, काव्य, पौष्यः, अङ्गिरसे किम्, कापेय, बौधिः, वातण्ड्यः, वातण्ड्यः, वातण्डः । ६९४ - वतण्डी, वातण्ड्यायनी, वातण्डी, आश्वायनः, जातायनः, पुंसीति किम्, जातेयः, भार्गायणस्त्रगर्तः, भागिरन्य:, शैवः, गाङ्गः, गाङ्गायनिः, गाङ्गेयः यामुन, नार्मदः, चैन्तितः, अवृद्धाभ्यः किम्, वासवदतेयः । ६९५ - नदीत्या. दि किम्, वैनतेयः, तन्नामिकाभ्यः किम्, शौभनेयः, वासिष्ठः, वैश्वामित्र, श्वाफल्कः, वासुदेवः, अनिरुद्धः, । नाकुलः, साहदेवः, आत्रेयः, द्वैमातुरः, षाण्मातुरः, सांमातुरः,
त्सा,
बान
For Private and Personal Use Only
.