________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टेअन्यदाशाः, अन्यदास्था, अन्यदास्थितः, अन्यदुत्सुका, अन्यदूतिः, अन्यद्रागः, अन्य. दीयः, अषष्ठीत्यादि किम् , अन्याशीः, अन्यत्कारकः, अन्यदीयः, अन्यदर्थः, अन्यार्थः, कदश्वः, कदन्न, तत्पुरुषे किम् , कुष्ट्रो राजा । ६५८कत्रयः, कद्रथा, कद्वदः, कत्तुणं कापर्थ, काक्षाः, काजलं, काम्ला, कापुरुषः, कुपुरुषः, ईषत्पुरुषः, कापुरुषः, कवोष्णं,, कोष्णम् , कदुष्णं, ६५९.पृषोदरं बलाहकः, भवेद्वर्णागमाध्वंस:-सिहोवर्णविपर्ययात्, गूढोत्मा वर्णविकृतेर्वर्णनाशात्पृषोदरं । दक्षिणतारं, दक्षिणतीरम् ,उत्तरतारम् ,उत्तरतीरं दूडाशः, दूणाशः, दूडभः । ६६०-दूढयः, बृसी, द्विगुणाकर्णः, लक्षणस्य किम् , शोभनकर्णः, अविष्टादीनां किम् , विष्टकर्णः, अष्टकर्णः, पञ्चकर्णः, मणिकर्णः, भिन्नकर्णः, छि. न्नकर्णः, छिद्रकणैः, सुवकर्णः, स्वस्तिककर्णः, उपानत् , नीवृत्, प्रावृट् , मर्मावित् , नीरुक् । अभीरुक्, ऋतीषा, परीतत्, काविति किम् , परिणहनं, न-पटुरुक,तिग्मरुक ,पुरगावणं,मिश्रकावर्ण, सिधकावणं,सारिकावणं, कोटरावणम् ,एभ्य एवेति किम् । ६६२-असिपत्रवनम् , अग्रेवणं, किंशुलुकागिरिः, कृषीवलः,अमरावती, अनजिरादीना. मिति किम् ,अजिरवती, बह्वचः किम् , ब्रीहिमती, वलयवती, शरावती, ऋषीवहं, कपीवह, इकः किम् । पिण्डवहम् , अपीलोः किम् । पीलुवह, दारुवह,परीपाकः परिपा. कः । ६६३-अमनुष्ये किम् । निषादः,वीकाशः,नीकाशः,इकः किम् । प्रकाशः अष्टापदं, सज्ञायां किम् । अष्टपुत्रः,एकचितीका,द्विचितीकः, विश्वानरः, विश्वामित्रः, ऋषौ कि, विश्वमित्रोमाणवकः, श्वादन्तः, प्रवणं, कायवणम् । ६६४-दूर्वावर्ण, दूर्वावन, शिरीषवणं.शिरीषवनं, देवदारुवनम् , इरिकावनं, मिरिकावन, तिमिरावन, इक्षुवाहणम् आ. हितात् किम् । इन्द्रवाहनम् , क्षीरपाणा उशीनराः,सुरापाणाः, प्राच्याः । ६६५-क्षीर. पानं,क्षीरपाणं, गिरिनदी, गिरिणदी, चक्रनितम्बा, चक्रणितम्बा, माषवापिणो, वीहि. वापाणि, माषवापेन, माषवापिनावित्यादि । ६६६-गर्गभगिनी, प्रहिण्वन्, प्रेन्वनं, र. म्ययूना, परिपक्कानि । ६६७-वत्रहणौ, हरिमाणी, क्षीरपाणि, क्षीरपेण, रम्यविणा, ह. रिकामिणौ, हरिकामाणि, हरिकामेण, माषकुम्भवापेन, चतुरङ्गयोगेन । ६६८-आई. गोमयेण, शुष्कगोमयेण, कुस्तुम्बुरुर्धान्याकं, जातिः किम् , कुतुम्बुरूणि, अपस्पराः सार्था गच्छन्ति, क्रियेति किम् । अपरपरागच्छन्ति, ६६९-गोष्पदः, अगोष्पदान्यरण्यानि, गोष्पदमात्रं क्षेत्रं, सेवितेत्यादि किम् , गोपदम् , अस्पदं, प्रतिष्ठायां किम् । आपदादम् , आश्चर्य यदि स भुञ्जीत, अनित्येति किम् , आवर्य कर्मशोभनम् , अव. स्करः वर्चस्के किम् । अवकरः, अपस्करः, अपकरः, विकिरः । ६७७-प्रतिष्कशः, कशेः किम् , प्रतिकशोऽधः, ऋषीति किम् , प्रकण्वोदेशः, हरिश्चन्द्रो माणवकः, वेण्विति किम् , मकरो ग्राहः, मकरी समुद्रः, कास्तीरं नाम नगरम् , अजस्तुन्दं नाम नगरं, नगरे किम् , कातीरम्, अजतुन्द, कारस्करो वृक्ष, कारकरः, पारस्करः, किष्किन्धा । ६७१-तस्करः, बृहस्पतिः, प्रायश्चित्तिः, प्रायश्चित्त, वनस्पतिरित्यादि ।
इति समासाश्रयविधिप्रयोगाः। .
For Private and Personal Use Only