________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची।
888 पितुः पुत्रः, होतृधनम् । ६४४-मातुःवसा, भातु:स्वसा, पितुः ष्वसा, पितुः स्वसा, मातृवसा, पितृष्वसा, मातुः स्वसा, पितुः स्वसा, इत्यलुक्समासप्रयोगाः।।
मथ समासाश्रयविधि-प्रयोगाः। - पृष्ठ ६४५-ब्राह्मणितरा, ब्राह्मणितमा, ब्राह्मणिरूपा, ब्राह्मणिकल्पा, ब्राह्मणिचेली, ब्राह्मणिब्रुवा, ब्राह्मणिगोत्रा, व्यः किम् , दत्तातरा, भाषितपुंस्कात्किम् , आम. लकीतरा, कुवलीतरा, ब्रह्मबन्धुतरा, ब्रह्मबन्धूतरा, स्त्रितरा, स्त्रीतरा, लक्ष्मीतरा, विदुषितरा । ६४६-विद्वत्तरा, हल्लेखः, हृणं, हार्द, हल्लासः, हृदयलेखः, हृच्छोकः, हृदयशोकः, सौहार्द, सौहृध, हृदयरोगः, पदाजिः, पदातिः, पदगः, पदोपहतः, ६४७पद्याः अतदर्थे किम् , पाद्यं, पदिकः, पद्धिर्म, पत्काषी, पद्धतिः, गायत्री पच्छः शंसति, ऋचः किम् , पादशः कार्षापणं ददाति, प्रद्घोषः, पादघोषः, पन्मिश्रा, पादमिश्रः प. च्छन्दः, पादशब्दा, पनिष्कः, पानिष्कः, उदमेधः, क्षीरोदः । ६४८-उदपेषं पिनष्टि, उदवासा, उदवाहनः, उदधिः , उदकुम्भः, उदककुम्भा, एकेति किम् , उदकस्याली, पूरयितव्येति किम् , उदकपर्वतः, उदमन्थः, उदकमन्थः, उदौदना, उदकोदनः, ग्रामणिपुत्रः, ग्रामणीपुत्रः, इक किम्, रमापतिः अब्य इति किम् , गौरीपतिः, श्रीमदः, भ्रूभझा, शुक्लोभावः, भ्रुकुंसः, ६४९-भृकुटिः, भृकुटिः, एकरूप्यम् , एकक्षीरं, रेवतीपुत्रः, अजक्षीरम् , भजत्वम् , अजास्वम् , रोहिगित्वं, रोहिणोत्वम् । ६६०-कौमुदगन्ध्याः पुत्रः कौमुदगन्धीपुत्रा, कौमुदगन्धीपतिः, परमकाररीषगन्धीपुत्रः अतिकारीषगन्ध्यपुत्रः,६५१-कारीषगन्धीबन्धुः, बहुव्रीहाविति किम् , कारीषगन्ध्याबन्धुः, कारोषगन्धीमातः, कारीषगन्ध्यामातः, कारीषगन्धीमातृका, कारीषगन्ध्यामातृकः, कारीषग. न्धीमाता, कारीषगन्ध्यामाता, नेह-कारीषगन्ध्यामाता, इष्टकचितं, पक्वेष्टकचितम् , इषीकतूलं, मुम्जेषीकतूलं, मालभारी, उत्पलमालभारी, सत्यकारः, अगदङ्कारः, म, स्तुकारः । ६५२-धेनुम्भव्या, लोकपृणः अनभ्यासमित्यः, भ्राष्ट्रमिन्धः, अग्निमि. न्धः, तिमिङ्गिालः, अगिलस्य किम् , गिलगिलः, तिमिशिलगिलः, उष्णकरणं, ६१३भद्रकरणं, रात्रिञ्चरः, रात्रिचरः रात्रिमटः, राज्यटः, रात्रिम्मन्यः, सपलाश, संज्ञायां किम् , सहयुध्वा, समुहूर्तज्योतिषमधीते, सद्रोणाखारी, सराक्षसिकानिशा, ६५.सगर्व्यः, सयूथ्यः सनुत्यः, अमूर्धादिषु किम् , समानमूर्धा, समानप्रभृतयः. समानोदकाः, सपक्षः, साधर्म्य, सजातीय, ससखीति यथा । ६५.-सज्योतिः,सजनपद इत्यादि, सब्रह्मचारी, सतीर्थ्यः, ६५६-सोदर्यः, समानोदर्यः, सहक् , सहशः, सहक्षा, ईड ईड. शा, कीहक्, कीदृक्षः, ईदृक्षः, कीदृक्षः, तादृक् , तादृशः, तावान् , तादृक्षः, अमूदृशः, अमूहक् , अमूदृक्षः, भङ्गुलीषणः, समासे किम् , अङ्गुलेः सङ्गः, भीरुष्ठानं, भीरोःस्थानं, ज्योतिष्टोमः । ६६७..आयुष्टोमः, समासे किम् , ज्योतिषः स्तोमः, सुषामा, सुषन्धिः, हरिषेणः, एति किम् , हरिसक्थ, संज्ञायां किम् , पृथुसेनः, अगकारात्किं, विष्वक्सेनः, सर्वसेनः, रोहिणीषणः, रोहिणीसेनः, अगकाराकि, शतभिषक्सेना, अन्यदाशीः,
For Private and Personal Use Only