Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta

View full book text
Previous | Next

Page 1015
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १००६ परिशिष्टे.v-यौष्माकीणा, अस्माकीनः, यौष्माकः, अस्माका, तावकीना, तावकः, मामकीनः, मामकः, स्वदीयः, मदीयः, अयः, पराध्यम्, अवराध्यम्, अधमार्यम्, उत्तमाय॑म् । ०५८-पौर्वाधिक पूर्वाध्य, पौर्वार्धाः, पौवाधिकाः, मध्यमा, मध्यो वैयाकरणः,मध्य दारु द्वैप्य, द्वैप्या, मासिकं, सांवत्सरिक, साम्प्रातिका, पौनः पुनिका, कथं तर्हि शार्वरस्य तमसो निषिद्धये इति कालिदासः । 'अनुदितोषसरागेति भारविः समानकालीनंप्राकालीनमित्यादि च । ७५९-शारदिकं श्राद्धं, शारदिकः रोगः, शारदो रोगः, शारद आतपः, शारदिक भातपः, एतयोः किम् । शारदं दधि, नैशिक, नैशं, प्रादोषिक, प्रा. दोष, शौवस्तिकं, सान्धिवेलं, }ष्म, तैष, सांवत्सर, फलं पर्व वा, सांवत्सरिकमन्यत् । ७६०-प्रावृषेण्यः, वाषिकं वासः, हैमनं, हैमन्तम् । ०६१-सायन्तनं, चिरन्तन, प्राहेतनं, प्रगेतन, दोषातनं, दिवातनं, चिरत्न, परुत्नं, परारित्नम् ,अग्रिमम् ,आदिम, पश्चिमम् , अन्तिम, पूर्वातनम् , अपरावेतनं, पूर्वाहतनम्, अपराहतनं, पौर्वाह्निकम् , आपराहिकं, स्त्रौना, औत्सः । ७६२-राष्ट्रियः, अवारपारीणः इत्यादि, प्रावृषिकः शारदकाः, पूर्ववार्षिकः, अपरहैमनः, अवयवात् किम् । पौर्ववार्षिकः। ७६३-सुपाञ्चालक सर्वपाञ्चालकः, अर्धपाञ्चालकः, पूर्वपाञ्चालकः, दिशः किम् । पौर्वपञ्चालः, अमद्राणां किम् । पौर्वमद्रा, पूर्वेषुकामशमः, पूर्वपाटलिपुत्रका, पूर्वाह्नकः, अपराहकः, भाईकः, मूलका, प्रदोषकः । ७६४-अवस्करका, पन्थकः, अमावास्यकः, आमावास्य; अमावास्या, सिन्धुकः, अपकारकः, सैन्धवः, आपकरः, विष्ठः, फल्गुनः । ७६५-चित्रा, रेवती, रोहिणी, फल्गुनी, अषाढा, श्राविष्टीयः, आषाढीयः, प्रोष्टपादो माणवकः, जे. इति किम् । प्रौष्ठपदः, भाद्रपादा, गोस्थानः, गोशालः, खरशालः । ७६६-वत्सशाल:, वात्सशालः, शातभिषजः, शातभिषः, शतभिषक्, रोहिणः, रौहिणः, मुध्नेकृतो लब्धः क्रीत:-कुशलो वा नौना,सुध्ने प्रायेण बाहुल्येन भवति सोऽनः, औपजानुका,भोपक.. णिका, औपनीविकः । ७६७-सुध्ने सम्भवति सौना, कौशेयं वस्त्रं, हैमनः प्रावास, वासन्त्यः कुन्दलताः, शारदाः शालयः, हैमन्ता यथा, आश्वयुजकाः माषा:, गैष्मक, प्रैष्म. वासन्तक, वासन्त, मासे देयमृणं मासिकं, कलापकम् , अश्वत्थः । ७६८-अश्वस्थक, यवबुसकं, प्रैष्मकम् , आवरसमक, सांवत्सरिक, सांवत्सरकम् , आग्रहायणि. कम् , आग्रहायणक, नैशो मृगः, नैशिकः, नैशिक:-नैशः, नाघ्नः, राष्ट्रियः, दि. वायें, दन्त्यं, कुण्ठ्य, सौह्मनागरः, ७६९-पौण्ड्रनागरः। प्रांचां किम् । मादनगरः, कौरुजङ्गलं, कौरुजाङ्गलं, वैश्वधेनवं, वश्वधैनवं, सौवर्णवलज, सावर्णवालजं, दातेयं, कौक्षेयं, कालशेयं, वास्तेयम् , आस्तेयम् , आहेयम् , अवेयं, मेवं, गम्भीरे भवंगाम्भीर्य, पाञ्चजन्यम्, पारिमुख्यम्, औपकूलः, अन्तमम् , मान्तरिमकम् । ७७०-आन्तर्गणिकम् , आध्यात्मिकम्, आधिदैविकम् , आधिभौतिकम्, ऐहलौकिकं, पारलौकिकं, दाविकं, दाविकाकूला:शालयः, शांशपश्चमसः, दात्यौह, दासत्रं, श्रायसं, पारिग्रामिकः, आनुमामिकः, जिह्वामूलीयम् , अङ्गुलीर्य कवर्गीयम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060