Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००५
प्रयोगसूची।
अथ शैषिक-प्रयोगाः। पृष्ठ ७४६-चाक्षुष रूप, श्रावणः शब्दा, ओपनिषदः पुरुषः, दार्षदाः सक्तवः, आलुखलो यावका, माचो स्था, चातुरं शकट, चातुर्दशं रक्षा राष्ट्रिया, अवारपारीणः । ४४५-अवारीणा, पारीणः, पारावारीणः, ग्राम्या, ग्रामीणः, कास्त्रेयका, नागरेयकः, पामेयकः, कौलेयकः था, कोलोऽन्यः, कौशेयकोऽसिः, कौक्षोऽन्यः, अवेयकोऽलङ्कारः, वोऽन्यः, नादेयं, माहेयं, वाराणसेयं । ७१८-दाक्षिणात्यः, पाश्चात्या, पौरस्त्या, कापिशायनं मधु, कापिशायनी द्राक्षा, राक्षवो गौः, राङ्कवायणः, अमनुष्य इति किं ? रावको मनुष्यः, दिव्यं,प्राच्यम् ,अपाच्यम् ,उदीच्य,प्रतीच्यं, कान्थिकः, यथा हि जातं हिमवत्सु कान्थकम् , अमात्यः, इहत्यः, कस्यः, ततस्त्यः, तत्रत्यः, परिगणनं किम् , औ. परिष्टः । ७४९-आरातीयः, शाश्वतीयः, नित्या, निष्ठ्यः, आरण्याः सुमनसः, दूरेत्यः, मौत्तराहा, ऐषमस्त्यम् , ऐषमस्तन, अस्त्यं, शस्तन, वस्त्यं श्वस्तनं, शौवस्तिकम् । ७६०-काकतीर, पाल्वलतीरं, शैवरूप्यं, बाहुरूपं, पौर्वशाला, असंज्ञायां किम् । पूर्व. 'पुकामशमः, पौर्वमद्रा, आपरमद्रः, शैवपुरं, माहिकिप्रस्थः, पालदः, नैलीनकः । ०६१काव्यस्य छात्राः काण्वारा, दाक्षाः, गोत्रे किम् । सौतङ्गमीयं, पाणिनीय, प्राष्टीया, काशीयाः, शालीयः, मालीयः, तदीयः। ७६२-एणीपचनीयः, गोनर्दीया, भोजकटीयः, ऐणीपचनः, गौनर्दः, भौजकटः, एङ् किम् । आहिच्छत्रः, कान्यकुब्जः, देवदत्तः, देव. दत्तीयः, भावस्कः, भवदीयः, भावतः, काशिकी, काशिका, बैदिकी, बैदिका, भापत्का. लिकी, आपत्कालिका, कास्तोरिकी, कास्तीरिका, सौदर्शिनिकी, सौदनिका,सौदर्श नीया। ७५३-निषादक: नैपादकर्षक:, देशे किम् । पटोछात्राः पाटवाः, दाक्षिकएकः, आटकजम्बुका-शाकजम्बुका, मालवास्तवः, ऐरावतकः, सावाश्यका, काम्पिल्यका, मालाप्रस्थकः, नान्दीपुरकः,पैलुवहकः, पाटलिपुत्रकः, इतः, काकन्दकः, आदर्शकः नग. तक ०५४-आरकः, आजमीठकः दार्धकः, कोलारका विषयग्रहणं किम् । वार्तनः, दारकच्छका, काण्डाप्रकः, सैन्धुवक्त्रकः, बाहुवर्तकः, धौमकः, तैर्थकः, नागरकश्वास, शिल्पी वा. कुत्सनेति किम् । नागराः ब्राह्मणाः, आरण्यकः पन्थाः, आरण्यकार गोमयाः, मारण्याः गोमया। १९-कौरवकः, कौरवः, यौगन्धरका, यौगन्धरः, मद्रका, वृजिकः, माहिषिकः, काच्छा, सैन्धवः, काच्छको मनुष्यः, काच्छकं इसितं, मनुष्येति किम् । काच्छो गौः, साल्वको ब्राह्मणः, अपदातौ किम् । साल्वः पदातिजति, सास्वको गौः, साल्विका यवागू, साल्वमन्यत, वृकगीय, गहीयः, मुखतोय,पार्वतीयं. जनकीयं, परकीयं, देवकीयं, स्वकीयं, ४५६-वैणुकीय, वैत्रकीयम् , औत्तस्पदकीय, कटनगरीयं, कटघोषीय, कटपलवलीय, राजकीय, ब्राह्मणकीयः, शाल्मलिकीया, आयोमुखीयः, दाक्षिकन्थीय, दाक्षिपलदीयं, दाक्षिनगरीयं, दाक्षिणामीयं, दाक्षिहदीयं, पर्वतीयः, पवतीयानि फलानि, पार्वतानि फलानि, अमनुष्ये किम् । पावतीयो मनुष्या, कृकगीयं, पर्णीय, भारद्वाजे किम् । कार्कणे, पार्ण, युष्मदीया, अस्मदीयः ।
For Private and Personal Use Only
Loading... Page Navigation 1 ... 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060