Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००४
परिशिष्टेजनता, बन्धुता, गजता, सहायता, अहीनः ।।७२९-ऋतौ किम्, आरः, पाश्चं, का. पोतं, मायूर, खाण्डिक, काठक, छान्दोग्यम् । ७३०-साक्तुक, हास्तिकं, धेनुकं, कैश्य, कैशिकम् , अश्वीयम , आश्वं, पाश्या, तृण्या, धूम्या, वन्या, वास्या, खल्या, गव्या, रथ्या, खलिनी, गोत्रा, स्थकट्या, डाकिनी, कुटुम्बिनी, शैवः । ५३१-देशे कि, देवदत्तस्य विषयोऽनुवाकः, राजन्यकः, भौरिकिविधं, भौलिकिविधम् , ऐषुकारिभक्तं, सारसायनभक्त, पाडूः प्रगाथः, त्रैष्टुभम् । ७३२-सौभद्रा, भारतः, दाण्डा, मौष्टा, श्यैनम्पाता मृगया, तैलम्पाता स्वधा, श्येनतिलस्य किम् , दाण्डपाता तिथिः, वैयायाकरणः । ०३३-आग्निष्टोमिकः, वाजपेयिका, औक्थिकः, नैयायिकः, वार्तिकः, लो. कायतं, लौकायतिक इत्यादि, सांग्रहसूत्रिका, अकल्पादेः किम् , काल्पसूत्रः, वायसविधिकः, गौलक्षणिकः, आश्वलक्षिकः, पाराशरकल्पिकः, आङ्गविद्यः, क्षात्रविद्या, धार्मविधः । ७३४-विद्यः, यावक्रीतिकः, वासवदत्तिकः, ऐतिहासिक पौराणिकः सर्ववेदा, सर्वतन्त्रः, सर्ववार्तिकः, द्वितन्त्रः, पूर्वपदिकः, उत्तरपदिकः, शतपथिकः, शतपथिकः शतपथिकी, षष्टिपथिकः, षष्टिपथिकी । ७३६-क्रमकः, पदकः, शिक्षकः, मी. मांसक इत्यादि, अनुब्राह्मणी, वासन्तिकः, आथर्वणिकः, पाणिनिः । ०३६-कौरव्यः पिता, कौरव्यः पुत्रः, वाफलका पिता, श्वाफल्कः पुत्रः, वासिष्ठः पिता, वासिष्ठः पुत्रः सैकायनिः पिता, तैकायनिः पुत्रः, एभ्यः किम् , कौहडः पिता, कौहडिः पुत्रः, यूनि किम् , वामरथ्यस्य छात्रा वामरथ्याः। ७३७-पाणिनिना प्रोक्तं पाणिनीय, पाणिनीयः, पाणिनीयाः, अष्टकाः, माहावार्तिकः, कालापः, ७३८-कठाः ।
अथ चातुरर्थिक-प्रयोगाः। पृष्ठ ७३८-औदुम्बरः, कौशाम्बी, १९-ॐबः, वैदिश, कक्षतु, काक्षतवम् ,इक्षुमती, सैध्रकावतं, बह्वजिति किम्, माहिमतं, दैर्धवरत्रः कूपा, दात्तः कूपः, उदक किम्, दक्षि. जतः-कृपेषु, साङ्कलं, पौष्कलं, दात्तामित्रो नगरी। ७४०-वैधूमाग्नी, प्राचि, माकन्दी, सौवास्तव, वार्णवं, सौवास्तवी, रौण, आजकरौणः, कार्णछिद्रकः कूपः, कार्कवाकवं,
शवम् । ६४१-आरीहणक, काश्विीयम् , ऋष्यक, कुमुदिकं, काशिलः, तृणसं, प्रे. क्षी, अश्मर, साखेयं, साङ्काश्य, बल्यं, पाक्षायणः, पान्थायनः, कार्णायनिः, सौत. ङ्गमिः, प्रागद्यः, वाराहकः, कौमुदिकः, पञ्चालाः, कुरवः, अङ्गाः, वङ्गाः, कलिङ्गाः, ७४२-पञ्चाला, रमणीयाः, गौदौर मणीयौ, अजातेः किम् । ०४३-पवाला जनपदाः, गोदौ ग्रामः, हरीतक्यः, खलतिकं वनानि, चम्चा-अभिरूपः, वरणाः । ७४४-शर्करा,शार्कर, शार्करिक, शार्करीयं, कर्करिक, शार्करिकम् , इक्षुमती, मधुमान् , कुशद्वान् , नड्वान् , वेतस्वान् , महिष्मान्नामदेशः, नड्वलः । ७४५-शाहलः, शिखावलम् , उत्करीयः नडकीय, क्रुश्चकीयः, तक्षकीयः विल्वकीदयाः, बैल्वकाः, वेत्रकीयाः, चैत्रकाः, छस्य किम् , छमात्रस्य लुक यथास्यात्।
इति चातुरर्थिकप्रयोगा।
For Private and Personal Use Only
Loading... Page Navigation 1 ... 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060