Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta

View full book text
Previous | Next

Page 985
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६७६ परिशिष्ठेपिंकुणिका, अनुत्तरपदस्थस्येति किम् । परमसर्पिः कुण्डिका । १०५-अयस्कारा, अ. यस्कामः, अयस्कंसा, अयस्कुम्भः, अयस्पात्रम् , यस्कुशा, अयस्कर्णी, अतः किम् । गीः कास, अनव्ययस्य किम् । स्वः कामः, समासे किम् । यशः करोति, अनुत्तर. पदस्थस्य किम् । परमयशः कारः, अधस्पदम्-शिरस्पदम् , अधः पदम्-शिरः पदम् , परमशिर पदम् , भास्करः । इति विसर्गसन्धिप्रयोगाः । अथ स्वादिसन्धि-प्रयोगाः । पृष्ठ १०७-शिवोऽयं, अत इति तपरः किम् । देवा अत्र, अतीति तपरः किम् । व आगन्ता, अप्लुतात्किम् एहि सुश्रोत :अत्र स्नाहि । १०८-अप्लुत इति किम् । तिष्ठतु पय अग्निदत्त, शिवो वन्धः, प्रातरत्र, भ्रातगच्छ । १०९-देवा इह-देवायिह, अशि किम् । देवास्सन्ति । ११०-मो अच्युतः भा यच्युता, पदान्तस्य किम् । तोयम् , स उ एकामिः, पदे किम् । तन्त्रयुतम् । १११-भो देवाः, भा लक्ष्मि, भो विद्वद्वन्द, भगो नमस्ते, अघो याहि, देवा नम्याः, देवा यान्ति, हलि किम् । देवा यिह, महरहा। ११२-अहर्गणः असुपि किम् । महोभ्याम्, अहोरूपम्, अहो रात्रिः। अहोरथन्तरम् , महपतिः, गीपतिः धूतिः । ११३-पुना रमते, हरी रम्यः, शम्भू राजते, अणः किम् । तृढः-वृढा, अजवाः, लीढः । ११५-मनोरथा, एष विष्णुः, स शम्भुः. अकोः किम् । एषको रुद्रा. अनमसमासे किम् । असशिवः, हलि किम् । एषोऽत्रा ११६-सेमामविढि प्रभृति य ईशिष, सैषदाशरथी रामा, लोपेचेदिति किम् । स इत्क्षेति, स एवमुक्त्वा , सोऽहमाजन्मशुद्धानाम् । इति स्वादिसन्धिप्रयोगाः। मथाजन्नपुंल्लिङ्ग-प्रयोगा। पृष्ठ १२१-रामः । १२३-रामौ। १२४-रामाः, हे कतरत्कुति हे राम, हे रामौ, हे रामाः, एक ग्रहणं किम् । हे हरे, हे विष्णो । १९५-रामम् , रामौ। १२७-रामान्। १९८-तदादिग्रहणं किमर्थम्?, विधिरिति किम् । स्त्री इयती, प्रत्यये किम् । १२९-रा. मेण, रामाभ्याम् , राम, रामाय । १३०-रामाभ्याम् , रामेभ्यः, बहुवचने किम् । रामः-रामस्य, शलि किम् । रामाणाम् । १३१-सुपि किम् । पचध्वम् , रामात्-रा. मादू, रामाभ्याम् , रामेभ्यः रामस्य । १३२-रामयोः, रामाणाम् । १३३-रामे, रामयोः। १३४-रामेषु, इण्कोः किम् । रामस्य, आदेशप्रत्ययोः किम् । सुपो:-सुपिसौ-सुपिसः, अपदान्तस्य किम् । हरिस्तत्र, एवं कृष्णमुकुन्दादयः । १३५-तेन परम. सवत्रपरमभवकानिति च । १३६-सव, सर्वस । १३७-सर्वस्मात, सर्वेषाम् , सर्वस्मिनु , शेष रामवत' । एवं विश्वादयोऽन्यदन्ता, सर्वादयः पञ्चत्रिंशत्। १३८-उभ. को। १३९-उभयोऽन्यत्र । १४०-उभये। १४३-अन्तरायां पुरि, पूर्व-पूर्वाः, व्यवस्थायां किम् । दक्षिणा गाथकाः, असंज्ञायां किम् । उत्तराः कुरवः । १४३-स्वे-स्वाः, अन्तरे-अन्तरा वा गृहाः, अन्तर-अन्तरा वा शाटकाः। पूर्वस्मात-पूर्वात् , पूर्वस्मिन् For Private and Personal Use Only

Loading...

Page Navigation
1 ... 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060