Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४२
परिशिष्टउपाग्रहायणम् , उपाग्रहायणि, उपसमिधम् , उपसामत् । ४९९-उपगिरम् , उपगिरि।
. इत्यव्ययीभावप्रयोगाः।
अथ तत्पुरुषप्रयोगाः। पृष्ठ ४१९-पञ्चराजम् । १००-कृष्णश्रितः, दुःखातीतः, ग्रामगमी, अन्नबुभुक्षुः । १०१-स्वायं कृतिः, खट्वारूढो जाल्मः, सामिकृतम्, मासप्रमितः प्रातिपच्चन्द्रः । ५०२-मुहूर्तसुखम् , शङ्खलाखण्डः, धान्यार्थः, २०३-तत्कृत इति किम् । अक्ष्णा काणः, मासपूर्वः, मातृसदृशः, पितृसमः, माषोन कार्षापणम् , माषविकलम् , वाक्कलह, आचारनिपुणः, गुणमिश्रा, आचारलक्ष्णः, गुडसम्मिश्राधानाः । २०४-मासावरः, ह: रित्रातः, नखभिन्नः, नखनिर्भिन्नः, कर्तृकरणे इति किम्, भिक्षाभिरूषितः, तेन दात्रेण लुनवान-इत्यादौ न, कृताकिम् । काष्ठैः पचतितराम् , बातच्छेद्यं तृणम् , काकपेया. नदी, दध्योदनः । ६०५-गुडधानाः, यूपदारु, रन्धनाय स्थाली। ५०६-द्विजार्थः सूपः, द्विजार्था यवागूः, द्विजार्थे पयः, भूतवलिः, गोहितम्, गोसुखम् , गोरक्षितम् , चोरभ. यम् , वृकभीतः, वृकभीतिः, वृकभीः । २०७-सुखापेतः, कल्पनापोटः, चक्रमुक्तः, स्व. गंपतितः, तरजापत्रस्तः, अल्पशः किम् । प्रासादात्पतितः, स्तोकान्मुक्ता, अल्पान्मुक्तः, अन्तिकादागतः, अभ्याशादागतः, दूरादागतः, विप्रकृष्टादागतः, कृच्छ्रादा. गतः, राजपुरुषः, ब्राह्मणयाजकः, देवपूजकः । ५०८-सर्वश्वेतः, सर्वमहान् , इध्मप्रव. श्वनः, नृणां द्विजः श्रेष्ठः, सपिषो ज्ञानम् , सतांषष्ठः, काकस्य कार्यम् , ब्राह्मणस्यशुक्लाः । ६०९-अर्थगौरवम् , बुद्धिमान्यम् , फलानां सुहितः । ११०-द्विजस्य, कुर्व. न्कुर्वाणो वा, ब्राह्मणस्य कृत्वा, तदुपरि, ब्राह्मणस्य कर्तव्यम् , स्वकर्तव्यम् , तक्षक. स्य सर्पस्य, गोर्धेनोरित्यादौ । ५११-राज्ञांमतो-बुद्धः-पूजितो वा. राजपूजित इत्यादौ न । ५१२-इदमेषामासितं-गतं भुक्तं वा, आश्चर्यो गवां दोहोऽगोपेन, अपां न. ष्टा, वज्रस्य भर्ता, ओदनस्य पाचकः, कर्तरि किं । इक्षुमक्षिका, भूभर्ता । ११३-भवतः शायिका, उहालकपुष्पमञ्जिका, दन्तलेखकः। ११४-पूर्वकायः, अपरकायः, एकदेशि. ना किं, पूर्व नाभेः कायस्य, एकाधिकरणे किं पूर्वछात्राणां, मध्याहः, स्याह्नः। ९१६-- तेन मध्यरात्रः उपारताः पश्चिमरानगोचरा इत्यादि सिद्धं । ११६-पञ्चखट्वी, अर्धपिप्पली, क्लीवे किं, ग्रामाधः, अर्धपिप्पलीनां, द्वितीयभिक्षा, एकदेशिना किं, द्वितीय भिक्षाया भिक्षुकस्य। ५१५-मिक्षाद्वितीयं, प्रासजीविकः, जीविकाप्रासः, आपन्नजीवि. कः-जीविकापन्नः, आपन्नजीविका, मासजातः । ६१८-द्वथहजातः, सहयजातः, अक्ष. शौण्डः, ईश्वराधीनः । ५१९-साङ्काश्यासद्धः, आतपशुष्का, स्थालीपक्क, चक्रवन्धः, तीर्थध्वास,तीर्थकाकः, मासे देयमृणं, पूर्वाह गेयं साम, अरण्ये तिलकाः, वने कसेरुकाः, पूर्वाहकृतम् ,अपररात्रकृतम् , अवयवग्रहणं किम्, अहिदृष्टं। ५२०-तत्र भुक्तम्, अव. तप्ते नकुलस्थितं त एतत् , पात्रे समिताः, गेहे शूरः, गेहे नर्दी, परमाः पात्रे समिताः। १२१-स्नातानुलिप्तः, एकनाथः, सर्वयाज्ञिकाः, जरन्नैयायिकाः, पुराणमामांसकाः,
For Private and Personal Use Only
Loading... Page Navigation 1 ... 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060