________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४२
परिशिष्टउपाग्रहायणम् , उपाग्रहायणि, उपसमिधम् , उपसामत् । ४९९-उपगिरम् , उपगिरि।
. इत्यव्ययीभावप्रयोगाः।
अथ तत्पुरुषप्रयोगाः। पृष्ठ ४१९-पञ्चराजम् । १००-कृष्णश्रितः, दुःखातीतः, ग्रामगमी, अन्नबुभुक्षुः । १०१-स्वायं कृतिः, खट्वारूढो जाल्मः, सामिकृतम्, मासप्रमितः प्रातिपच्चन्द्रः । ५०२-मुहूर्तसुखम् , शङ्खलाखण्डः, धान्यार्थः, २०३-तत्कृत इति किम् । अक्ष्णा काणः, मासपूर्वः, मातृसदृशः, पितृसमः, माषोन कार्षापणम् , माषविकलम् , वाक्कलह, आचारनिपुणः, गुणमिश्रा, आचारलक्ष्णः, गुडसम्मिश्राधानाः । २०४-मासावरः, ह: रित्रातः, नखभिन्नः, नखनिर्भिन्नः, कर्तृकरणे इति किम्, भिक्षाभिरूषितः, तेन दात्रेण लुनवान-इत्यादौ न, कृताकिम् । काष्ठैः पचतितराम् , बातच्छेद्यं तृणम् , काकपेया. नदी, दध्योदनः । ६०५-गुडधानाः, यूपदारु, रन्धनाय स्थाली। ५०६-द्विजार्थः सूपः, द्विजार्था यवागूः, द्विजार्थे पयः, भूतवलिः, गोहितम्, गोसुखम् , गोरक्षितम् , चोरभ. यम् , वृकभीतः, वृकभीतिः, वृकभीः । २०७-सुखापेतः, कल्पनापोटः, चक्रमुक्तः, स्व. गंपतितः, तरजापत्रस्तः, अल्पशः किम् । प्रासादात्पतितः, स्तोकान्मुक्ता, अल्पान्मुक्तः, अन्तिकादागतः, अभ्याशादागतः, दूरादागतः, विप्रकृष्टादागतः, कृच्छ्रादा. गतः, राजपुरुषः, ब्राह्मणयाजकः, देवपूजकः । ५०८-सर्वश्वेतः, सर्वमहान् , इध्मप्रव. श्वनः, नृणां द्विजः श्रेष्ठः, सपिषो ज्ञानम् , सतांषष्ठः, काकस्य कार्यम् , ब्राह्मणस्यशुक्लाः । ६०९-अर्थगौरवम् , बुद्धिमान्यम् , फलानां सुहितः । ११०-द्विजस्य, कुर्व. न्कुर्वाणो वा, ब्राह्मणस्य कृत्वा, तदुपरि, ब्राह्मणस्य कर्तव्यम् , स्वकर्तव्यम् , तक्षक. स्य सर्पस्य, गोर्धेनोरित्यादौ । ५११-राज्ञांमतो-बुद्धः-पूजितो वा. राजपूजित इत्यादौ न । ५१२-इदमेषामासितं-गतं भुक्तं वा, आश्चर्यो गवां दोहोऽगोपेन, अपां न. ष्टा, वज्रस्य भर्ता, ओदनस्य पाचकः, कर्तरि किं । इक्षुमक्षिका, भूभर्ता । ११३-भवतः शायिका, उहालकपुष्पमञ्जिका, दन्तलेखकः। ११४-पूर्वकायः, अपरकायः, एकदेशि. ना किं, पूर्व नाभेः कायस्य, एकाधिकरणे किं पूर्वछात्राणां, मध्याहः, स्याह्नः। ९१६-- तेन मध्यरात्रः उपारताः पश्चिमरानगोचरा इत्यादि सिद्धं । ११६-पञ्चखट्वी, अर्धपिप्पली, क्लीवे किं, ग्रामाधः, अर्धपिप्पलीनां, द्वितीयभिक्षा, एकदेशिना किं, द्वितीय भिक्षाया भिक्षुकस्य। ५१५-मिक्षाद्वितीयं, प्रासजीविकः, जीविकाप्रासः, आपन्नजीवि. कः-जीविकापन्नः, आपन्नजीविका, मासजातः । ६१८-द्वथहजातः, सहयजातः, अक्ष. शौण्डः, ईश्वराधीनः । ५१९-साङ्काश्यासद्धः, आतपशुष्का, स्थालीपक्क, चक्रवन्धः, तीर्थध्वास,तीर्थकाकः, मासे देयमृणं, पूर्वाह गेयं साम, अरण्ये तिलकाः, वने कसेरुकाः, पूर्वाहकृतम् ,अपररात्रकृतम् , अवयवग्रहणं किम्, अहिदृष्टं। ५२०-तत्र भुक्तम्, अव. तप्ते नकुलस्थितं त एतत् , पात्रे समिताः, गेहे शूरः, गेहे नर्दी, परमाः पात्रे समिताः। १२१-स्नातानुलिप्तः, एकनाथः, सर्वयाज्ञिकाः, जरन्नैयायिकाः, पुराणमामांसकाः,
For Private and Personal Use Only