________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची। यित्वम् । ४७०-कटे आस्ते, स्थाल्यां पचति, मोक्षे इच्छास्ति, सर्वस्मिानात्मास्ति, वनस्य दूरेऽन्तिके वा। ४७१-अधीती व्याकरणे, साधुः कृष्णो मातरि, असाधुर्मातुले, चर्मणि द्विपिनं हन्तीत्यादि । ४७२-सीमा आण्डकोशः, पुष्कलको गन्धमृगः, योगविशेषे किं, वेतनेन धान्यं लुनाति, गोषु दुद्यमानासु गतः, सत्सु तरत्सु असन्त आस. ते, असत्सु तिष्ठत्सु सन्तस्तरन्ति, सत्सु तिष्ठत्सु असन्तस्तिष्ठन्ति । ४७३-रुदतिरुदतो वा प्रावाजीत् , गवां-गो वा स्वामी, गवां गोषु वा प्रसूतः, आयुक्तः कुशलो वा हरिपूजने-हरिपूजनस्य वा, आसेवायां किम् , आयुक्तो गौः शकटे । ४७४-नृणांनृषु वा ब्राह्मणः श्रेष्ठः, गवां-गोषु वा कृष्णा बहुक्षीरा, गच्छतां गच्छत्सु वा धाव. भ्छीघ्रः छात्राणां छात्रेषु वा मैत्रः पटुः, माथुराः पाटलिपुत्रकेभ्यः आढ्यतराः, मातरि. साधुनिपुणे वा । ४७६-आचार्यायां किम् , निपुणो राज्ञो भृत्यः, साधुनिपुणो वा मातरि प्रतिपर्यनु वा, प्रसित उत्सुको वा हरिणा-हरौ वा, मूलेनावाहये देवी श्रवणेन विसर्जयेत् , मूले-श्रवणे इति वा, लुपिकिम् , पुष्ये शनिः, अधभुक्त्वाऽयं व्यहे द्वयहादा भोक्ता, इहस्थोऽयं क्रोशे कोशाद्वा लक्ष्य-विध्येत् । ४७६-लोके-लोकाद्वाधिको हरिः, उपपरादें हरेर्गुणाः अधिभुवि रामः-अधिरामे भूः, रामाधीना । ७७४-यदत्रमा. मधिकरिष्यति । इति कारकप्रयोगाः।
भयाव्ययी-भावप्रयोगा। पृष्ठ ४८२-पर्यभूषयत् , अनुव्यचलत् , भूतपूर्वः । ४८२-जीमूतस्येव, ४८४--अप. दिशम् , अपदिशेन, अपदिशम् , अपदिशे, ४८५-सुमद्रम् , अधि हरि। ४८६-अधि. गोपम्, उपकृष्णं, समया ग्राम, निकषा लङ्काम, आरादूनात्। ४८५-सम्मद, दुर्यवन, व्यद्धिः निर्मक्षिकम् , अतिहिमम्, अतिनिद्रं, इति हरि, अनुविष्णु, पश्चाच्छन्दस्य तु न, ४८६ -अनुरुपं, प्रत्यर्थ, यथाशक्ति, सहरि, अनुज्येष्ठं, सचक्र, सहपूर्वाक, ससखि । ४८९ -सक्षत्रं, समृद्धिः, सतृणमत्ति, सामि, यथा हरिस्तथा हरः । ४९०-यावच्छ्लोक, शाकप्रति, माताथें कि, वृक्षं वृक्ष प्रति विद्योतते विद्युत् , अक्षपरि, शलाकापरि, एकपरि । ४९२-अपविष्णु संसार:-अपविष्णोः, परिविष्णु, परिविष्णोः , बहिर्वनं बहिर्वनात् , प्राग्वन प्राग्वनात् , |आमुक्तिसंसार: आमुक्तेः, आवालं हरिभक्तिः, भाबालेभ्यः, अभ्यग्निशलभाः पतन्ति, अग्निममि, प्रत्यग्नि, अग्निम्प्रति, अनुवनमः शनिर्गतः। ४९३-अनुगङ्गं वाराणसी, गङ्गाया अनु, तिष्ठद्गुः, आयतीगवम् । ४९४पारे गङ्गादानय,-गङ्गापारात , मध्ये गङ्गात् । गङ्गामध्यात। ४९५-द्विमुनि, त्रिमुनि व्याकरणम् , एकविंशति, भारद्वाज, सप्तगङ्ग, द्वियमुनम् । ४९६-उन्मत्तगङ्गं नाम देशा, लोहितगङ्गम्, उवशरद, प्रतिविपाशं, शरदू, विपाश, अनस्, मनस्, उपानह दिव्, हिमवत् , अनडुह, दिश् , दृश् , विश्, चेतस्, चतुर्, त्यदू, तद्, यदू-कियदित्यादि। ४९५-उपजरसं, प्रत्यक्ष, परोक्षं, परोक्षा क्रिया, समक्षम्, अन्वक्षम्। ४९८-उपराजम्, ध्यात्मम् , उपचर्मम्, उपचम उपनदम, उपनदि, उपपौर्णमासम्, उपपौर्णमासि,
For Private and Personal Use Only