________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोग सूची ।
६६३
नवपाठकाः । ५२२ - पूर्वेषुकामशमी, सप्तर्षयः, उत्तरा वृक्षाः, पञ्चब्राह्मणाः, पौर्वशाल:, आपरशालः | ५२३ - पूर्वशालाप्रियः, षाण्मातुरः, पञ्चगवधनः । १३४ - पञ्चगवं, वैयाकरणख सूचिः, मीमांसकतुर्दुरूटः । ११५ - प्रापनापितः, अणककुलालः । ६२६- पुरुषव्याघः, नृसोमः, सामान्याप्रयोगे किं, पुरुषो व्याघ्र इव शूरः, नीलोत्पलं । ५२७- कृष्णसर्पः, रामो जामदग्न्यः पूर्ववैयाकरणः, अपराध्यापकः, पश्चार्धः, कथमेकवीर इति, श्रेणीकृताः, : कृतम् । १०८ - शाकपार्थिवः, देवब्राह्मणः, सद्वैद्यः, महावैयाकरणः, पूज्यमानैः किम्, उत्कृष्टोगो, गोवृन्दारकः । ६२९ - कतरकठः, कतमकलापः, किम् राजा । ५३० - महानवमी, कृष्ण चतुर्दशी, महाप्रिया, पाचकस्त्री, दत्तभार्या, पञ्चमभार्या, त्रौ. नभार्या, सुकेशभार्या, ब्राह्मणभार्या, पाचकजातीया, पाचकदेशीया, हभपोटा । १३१इभयुवतिः, अग्निस्तोकः, उदस्वित्कतिपयं, गोगृष्टिः, गोधेनुः, गोवशा, गोवेहत् गोवष्कयणी, कठप्रवक्ता, कठश्रोत्रियः कठाध्यापकः, कठधूर्तः, गोमतल्लिका, गोमafter, गोप्रकार्ड, गवोद्धः, गोतल्लजः । ५३२ -जातिः किं, कुमारी मतल्लिका, युवखलतिः, युवखलती, युवजरती, भोज्योष्णं, तुल्यश्वेतः, सदृशश्वेतः । १३३ - अजात्या किं, भोज्य ओदनः, कृष्णसारङ्गः, कडारजैमिनिः, जैमिनिकडारः, कुमारश्रवणा, गोगर्भिणी । ५३४ - स्वस्तिमती गर्भिणी, मयूरव्यंसकः, उच्चावचं, निश्चप्रचम्, अकिञ्चनः, अकुतोभय, राजान्तरं चिन्मात्रम्, अश्नीतपिबता, पक्तभृज्जता, खादतमोदता, एहीडम्, एहिपचम् उद्धरोत्सृजा, उद्धमविधमा । १३६ - जहिनोडः, जहिस्तम्भः, अकुतोभयं राजान्तरं, चिन्मात्रम्, ईषत्पिङ्गलः, ईषद्रक्तम्, अब्राह्मणः। १३६-अनश्वः, अनुपलब्धिः, अविवादः, अविघ्नम्, अपचसि त्वं जाल्म । ५३७ - नासत्याः, नमुचिः, नकुलं, नखं, नपुंसकं, नक्षत्रं, नक्रः, नाकः, नगाः, अप्राणिष्विति किम्, अगो वृषलः शीतेन, कुपुरुषः, उरीकृत्य, उररीकृत्य, शुक्लीकृत्य, पटपटाकृत्य, कारिकाकृत्य, खाद्कृत्य । १३८ - अनीतिपरं किं खाडिति कृत्वा निरष्ठिवत्, सत्कृत्य, असत्कृत्य, अलं कृत्य, भूषणे किम् अलं कृत्वौदनं - गतः, अन्तर्हस्य, अपरिग्रहे किम्, अन्तर्हत्वा गतः, कणे हत्य पयः पिबति, मनो हत्य। १३९- पुरस्कृत्य अस्तं गत्य, अच्छगस्य, अच्छोद्य, अव्ययं किं, जलमच्छं गच्छति, अद कृत्य, अदतम्, अदः कृत्वा, अदः कुरु, तिरोभूय, तिरस्कृत्य तिर कृत्य, तिरः कृत्वा, उपाजेकृत्य, उपाजे कृत्वा, अन्वाजेकृत्य, अन्वाजे कृत्वा । १४० - साक्षात्कृत्य, साक्षात्कृस्वा, लवर्णकृत्य, लवणं कृत्वा, उरसिकृत्य, उरसि कृत्वा, मनसिकृत्य, मनसि कृत्वा, उरसि कृत्वा पाणि शेते, मध्येकृत्य, मध्ये कृत्वा, पदेकृत्य, पदे कृत्वा, निवचने कृत्य, निवचने कृत्वा, हस्तेकृत्य, पाणौकृत्य । ५४१ - प्राध्यंकृत्य, प्रार्ध्वं कृत्वा, जिविकाकृ. स्य, उपनिषत्कृत्य, औपम्ये किं जीविकां कृत्वा, सुपुरुषः, प्राचार्य:, अतिमाल: 1 ५४२ - अवकोकिलः, पर्यध्ययनः निष्कौशाम्बिः, वृक्षं प्रति । ५४३ - कुम्भकारः, अतिङ् किं मा भवान्भूत् । ५४४ - व्याघ्री, अश्वक्रीती, कच्छपी । ५४५ - स्वादुङ्कारं, ६३ बा०
,
For Private and Personal Use Only
·