________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8६४
परिशिष्टेकालः समयो वेला वा भोक्तुम् , अमैवेति किम् , अग्रे भोजम् , अग्रे-भुक्त्वा,मूलके. नोपदंशं भुक्ते, मूलकोपर्दशम् । उच्चैकारम् , ५४६-उच्चै कृत्य, उच्ः कृत्वा, तृतीयाप्रभृतीनि किम् , अलं कृत्वा, खलु कृत्वा, यंगुलं दारु, निरङ्गलम् । ५४५-अहोरात्रः, सर्वरात्रः, पूर्वरात्रः, सहयातरात्रः, पुण्यरात्रः, द्विरात्रम्, अति. रात्रा, परमराजः, अतिराजी, कृष्णसखः, उत्तमाहः, द्वयहीनः क्रतुः। ५४८-मद्रराज्ञी, सर्वाहा, पूर्वाहः, सहयाताः । ५४९-द्वयह्नः, यहा, यहप्रियः, अत्या, दीर्घाही ग्रावृद्, पराह्नः । ५५०-द्वयहः, त्र्यहः, पुण्याह, सुदिनाहम् , एकाहः, सहन्याताहः, अश्वोरसम् । ५९१-उपानसम् , अमृताश्मः, कालायसं, मण्डूकसरसं, महानसं, पिण्डाश्मः, लोहितायसं, जलसरसं, ग्रामतक्षा, कौटतक्षः, अति. श्वो वराहः, अतिश्वी सेवा, आकर्षश्वः, अप्राणिषु कि, वानरवा, उत्तरसक्थं, मृगस. क्थं, पूर्वसक्थं, फलकसक्थम् । १५२-द्विनावरुप्यः, पञ्चनावप्रियः, द्विनावं, निनावं पञ्चनौः, नावोधम् , अर्धनावं, द्विखार, द्विखारि, अर्धखारम्, अर्धखारि, दयालं, द्वयअलि, द्वयञ्जलिः । ६५३-सुराष्ट्रब्रह्मः, कुब्रह्मः-कुब्रह्मा, महाब्रह्मः-महाब्रह्मा, महादेवा, महाजातीयः, समानाधिकरणे किं, महत्सेवा, महाबाहुः । ५९४-एकादश, महाजातीया । ५५५-महाघासः, महाकरः, महाविशिष्टः, अष्टाकपालः, अष्टागवं शकटम् , अ. टगवं, द्वादश, द्वयधिकादश, द्वाविंशतिः, अष्टादश, अष्टाविंशतिः। १६६-भबहुव्रीह्यशीत्योः कि, द्वित्राः, द्वयशीतिः, द्विशतं, द्विसहस्त्रं, त्रयोदश, त्रयोविंशतिः, त्रिदेश, त्रिदशाः, त्र्यशीतिः, त्रिशतं, त्रिसहस्त्रं, द्विचत्वारिंशत् , द्वाचत्वारिंशत् , अष्टचत्वारिंशत्, अष्टाचत्वारिंशत् , त्रिचत्वारिंशत् , त्र्ययश्चत्वारिंशत् , एवं पञ्चाशत्पष्ठिसप्ततिनबतिषु । ६५७-एकानविंशतिः, एकादविंशतिः, षोडन् , षोडश, पोढा, षड्धा। १५८-कुक्कुटमयूर्याविमे, मयूरीकुक्कुटाविमो, अर्धपिप्पली, पञ्चकपालः, पुरोडाश, प्राप्तजीविकः, आपन्नजीविकः, अलं कुमारी, निष्कौशाम्बिः, अश्ववडवो, अश्ववडवान् , अश्ववडवैः । १५९-अहोरात्रः, पूर्वरात्रः, पूर्वाहः, द्वयहः, द्विरात्रं त्रि. रात्रं, गणरात्रम् , अपयो देशः, अपन्थाः, अर्धः, अर्धर्च, ध्वजः, ६६०-ध्वजम् , एवं तीर्थ, शरीर, मुण्ड, पीयूष. देह, अङ्कुश, कलश इत्यादि । ब्राह्मणाः पूज्याः, ब्राह्मणः, पूज्या, बयं ब्रूमः, बहं ब्रवीमि-आवां ब्रूव इति वा, पटुरहं ब्रवीमि पूर्वे फल्गुन्यो, पू. वाः फल्गुन्यः. पूर्व प्रोष्ठपदे, पूर्वाः प्रोष्पदाः, नक्षत्रे किम् , फल्गुन्यौ माणविके. तिज्यपुनर्वसू, तिष्येति किम् , विशाखानुराधाः, नक्षत्रेति किम् , तिष्यपुनर्वसवो माणवकाः । ६६१-पञ्चगवं. दन्तोष्ठं पञ्चमूली, पञ्चखट्वी, पन्चखटवं, पञ्चतक्षी, पञ्च.. तक्षं, पञ्चपात्रं, त्रिभुवन, चतुर्युगं, पुण्याहं, सुदिनाह, त्रिपथं, विपथं । १६२-सुपन्थाः , अतिपन्याः, प्रातः कमनीयं, सोशमिकन्थं, सम्ज्ञायां किम् वीरणकन्था, उशीनरेषु, किम् दाक्षिकन्था । ५६३-पाणिन्युपर्श ग्रन्थः, नन्दोपक्रम द्रोणः, इक्षुच्छायम् , इन. सभम् , ईश्वरसभं, राजसभा, चन्द्रगुप्तसभा, रक्षः सभं, पिशाचसभ। ५६४-स्त्रीस
For Private and Personal Use Only