Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta

View full book text
Previous | Next

Page 1004
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रयोगसूची । ६६५ भम्, अशाला किम् धर्मसभा, ब्राह्मणसेनं, ब्राह्मणसेना, यवसुरं, यवसुरा, कुड्यच्छायें, कुडयच्छाया, गोशाल, गोशाला, कवनिशं श्वनिशा, दृढसेनो राजा, असेना, परमसेना । इतितत्पुरुषप्रयोगाः । अथ बहुब्रीहि प्रयोगाः । पृष्ठ १६१ - प्राप्तोदको ग्रामः, उढरथोऽनड्वान्, उपहृत पशू रुद्रः, उष्टतौदनास्थाकी, पीताम्बरो हरिः, वीरपुरुषको ग्रामः, वृष्टे देवे गतः, पञ्चभिर्भुक्तमस्य १६६ - प्रपर्णः अपुत्रः कण्ठे कालः, उष्ट्रमुखः । ५६७ - केश वूडः, सुवर्णालङ्कारः । ५६८ - अस्तिक्षीरागौः, चित्रगुः, रूपवद्भार्यः, चित्राजरतीगुः, -जरतीचित्रा । १६९ - दीर्घातन्वीजहुःतन्वी दीर्घाजङ्घः, चित्रा जरद्गुः इत्यादि । ५७० - जरच्चित्रगुः, चित्रजरवीक', स्त्रियाः किं, ग्रामणिदृष्टिः, भाषितपुंस्कास्किं, गङ्गाभार्यः, अनूड् कि, वामोरूभार्यः, समानाधिकरणे किं, कल्याणीमाता, स्त्रियां कि, कल्याणीप्रधानः । ६७१-कल्याणीपञ्चमा रात्रयः, स्त्रीप्रमाणः, रात्रि पूरणीवाच्या चोक्तोदाहरणम् । १५७२ - कल्याणपञ्चमीकः पक्षः, बहुकर्तृकः, अप्रियादिषु किं, कल्याणीप्रियः । ६७३ - दृढभक्तिः, दृढाभक्तिः, बहीषु, बहुत्र, बहुतः, दर्शनीयतरा, दर्शनीयतमा । ५७४- पवितरा, पवितमा, पटुचरी, पटुजातीया, दर्शनीयकल्पा, दर्शनीयदेशीया, दर्शनीयरूपा, दर्शनीयपाशा, बहुथा, वृकतिः, अजथ्या, बहुशः, अल्पशः । ५७५ - शुक्लत्वं, शुक्लता, कर्त्रीत्वं, हास्तिकम्, अढे कि, रौहिणेयः । ५७६ - आग्नेयः, सापत्नः, सापत्यः । ५७० - भावत्काः, भवदीयाः, सर्वमयः, सर्वकाम्यति, सर्वकभार्यः, सर्वप्रिय इत्यादि । ६७८ - सविका, सर्वाः, कुक्कुटाड, मृगपदं, मृगक्षीरं, काकशावः, एतायते, श्येतायते, दर्शनीयमानिनी, दर्शनीयमानी चैत्रः । ५७९ - पाचिकाभार्यः, रसिकाभायः, मद्विकायते, मद्विकामानिनी, पाकभार्यः, दत्ताभार्यः, दत्तामानिनी | १८० - पञ्चमीभार्यः, पञ्चमीपाशा, खौघ्नीभार्यः, माथुरीयते, माथुरीमानिनी, वृद्धिनिमित्तस्य किं मध्यमभार्यः, तद्धितस्य किं, काण्डलावभार्यः, वृद्धिशब्देन किं तावद्भार्यः, काषायकन्थः । १८१ - हैममुद्रिकः, वैयाकरणभार्यः, सौवश्वभार्यः, सुकेशीभार्यः, स्वाङ्गार्तिक, पटुभार्यः । १८२ - इतः किं अकेशभायः, सुकेशमानिनी, शूद्राभार्यः, ब्राह्मणीभार्यः, हास्तिकं, उपदशाः, । १८३ - आसन्न विशाः, अदूरत्रिंशाः, अधिकचत्वारिशाः, १८४ - द्वित्राः, द्विदशाः, दक्षिणपूर्वाः, ऐन्द्रयाश्च कौबेर्याश्चान्तरालं दिकू । ५८५ - केशाकेशि, दण्डादण्डि, मष्टीमुष्टि । ६८६ - बाहूबाहवि, स्वायम्भुवं, सरूपे-इति किं, हलेन मुसलेन, सपुत्रः, सहपुत्रः, सक. र्मकः, सलोमकः । ५८७ - सहपुत्राय सहामात्याय, सगवे, सवत्साय सहलाय, उपदशाः, अबहुगणात्किम्, उपबहवः, उपगणाः, निस्त्रिशानि, निखिशः । १८८ - दीर्घसक्थः, जलजाक्षी, स्वाङ्गात्कि, स्थूलाक्षा वेणुयष्टिः, पञ्चाङ्गुलं दारु, बहुव्रीहेः कि, द्व्यङ्गुला मष्टि, दारुणि कि, पचागुलिर्हस्तः द्विमूर्धः, त्रिमूर्धः, मृगनेत्रा रात्रयः पुष्यनेत्राः । ६८९ - अन्तर्लोमः, बहिर्लोमः, गुणसः, खरणसः, अगः किम्, ऋगयनम्, अस्थूलात्कि, For Private and Personal Use Only -

Loading...

Page Navigation
1 ... 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060