Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६६६
परिभिष्टे
1
3
स्थूलनासिकः, खुरणाः, खरणाः, खुरणसः । ५९० - खरणसः, उन्नसः, प्रणसः, विप्रः, विख्यः, कथं विनसा हतबान्धवेति भट्टिः । १९१ - सुप्रातः, सुखः, सुदिवः, शारिकुक्षः, चतुरश्र:, एणीपदः, अजपदः, प्रोष्ठपदः, अहलः, अहलिः, असक्थः, असक्थिः, एवं दुःसुभ्याम्, अशक्तः, अशक्तिः, अप्रजाः, दुष्प्रजाः, सुप्रजाः । ५९२- अमेधाः, दुर्मेधाः, सुमेधाः, कल्याणधर्मा, केवलारिक, परमः स्वोधर्मेत्यत्र बहुवीहौ न । १९३ - सुजम्भाः, हरितजम्भा, तृणजम्भा, सोमजम्भा, स्वादिभ्यः किं पतितजम्भा, दक्षिणेर्मा, केशाशि, मुसलामुसलि, द्विदण्डिप्रहणं द्विमुसलिः, उभाहस्ति, उभयाहस्ति । ५९४प्रज्ञः, सज्जुः, उर्ध्वशः, ऊर्ध्वजानुः, शार्ङ्गधन्वा, शतधन्वा, शतधनुः, युवयानिः । ५.५उद्गन्धिः, पूतिगन्धिः, सुगन्धिः, सुरभिगन्धिः, सुगन्धिर्वायुः, सुगन्ध आपणः, सूपगन्धिभोजनं घृतगन्धि । ६९६ - व्याघ्रपात्, अहस्त्यादिभ्यः किं, हस्तिपादः, कुसूलपादः, कुम्भपदी, स्त्रियां किं कुम्भपादः, द्विपात् सुपात् द्विदन्, चतुर्दन्, षोडन्, सुदन, सुदती । ५९७ - वयसि किं द्विदन्तः करी, सुदन्तः, अयोदती, फालदती, सज्ञायां किं, समदन्ती, श्यावदन्, श्यावदन्तः, अरोकदन्, अरोकदन्तः, कुड्मलाग्रदन, कु. ड्मलाग्रदन्तः, अजातककुत्, पूर्णककुत्, त्रिककुत्, त्रिककुदोऽन्यः, उत्काकुत्, वि. काकुत्, काकुदन्तालु, पूर्णका कुत् । १९८ - पूर्णकाकुदः, सुहृन्मित्रं, दुहृदमित्रः, सुखदयः, दुहृदयः, व्यूढोरस्कः, प्रियसर्पिष्कः पुमान्, अनड्वान्, पयः, नौः, लक्ष्मीः द्विपुमान्, द्विपुंस्कः, अनर्थकं, नञः कि, अपार्थम्, अपार्थकं, बहुदण्डिका नगरी, बहुवामिका, स्त्रियां कि, बहुदण्डी, बहुदण्डिको ग्रामः । ६९९ - महायशस्कः, -महायशाः, अनुक्तेत्यादि किं, व्याघ्रपात्, सुगन्धिः, प्रियपथः, शेषाधिकारस्थात्किम्, उपबहवः, उत्तरपूर्वा सपुत्रः, बहुमालाकः, बहुमालकः, बहुमालः, विश्वदेवः, बहुश्रेयान् । ६०० - बहुश्रेयसी, बहुव्रीहेः किम्, अतिश्रयसिः, प्रशस्तभ्राता, सुखाता, वन्दिते कि, मूर्खभ्रातृकः बहुनाडिः कायः, बहुतन्त्रीग्रीवा, बहुतन्त्रीर्धमनी, स्वाङ्गे किं बहुनाडीकः स्तम्भः, बहुतन्त्रीका वीणा, निष्प्रवाणिः पटः । ६०१ - समाप्तवानः, कण्ठेकालः, चित्रगुः, सर्वश्वेतः, द्विशुक्कः द्वन्यः । ६०२ - द्वित्राः द्वादश गुडप्रियः, प्रियगुडः, गडुकण्ठः, वहेगडुः, कृतकृत्यः, सारङ्गजग्धी, मासजाता, सुखजाता, कृतकटः, पीतोदकः, आहिताग्निः, अग्न्याहितः । ६०३ - अस्युद्यतः, दण्डपाणिः, विवृतासिः, इति बहुब्रीहिप्रयोगाः । अथ द्वन्द्व-प्रयोगाः ।
पृष्ठ ६०४ - धवखदिरौ, प्रज्ञापरिभाष, होतापोतानेष्ठोद्गातारः । ६०५ - राजदन्तः, अर्थधर्मी, धर्माथा, दम्पती, जम्पता, जायापती, हरिहरौ, हरिगुरुहरा, हरिहरगुरवः | ६०६ - ईशकृष्णौ, अश्वरथेन्द्राः इन्द्राश्वरथाः, इन्दाग्नी, शिवकेशवौ, हेमन्तशिशिर - वसन्ताः, कृत्तिकारोहिण्यौ, समाक्षराणां किम्, ग्रीष्मवसन्तौ, कुशकाशं, तापसपर्वतौ, ब्राह्मणक्षत्रिय विट्शूद्राः । ६०७ - युधिष्ठिरार्जुनौ पाणिपाद, मार्दङ्गिकपाणावक, रथिकावारोहम्, उद्गात्कठकालापम्। ६०८- प्रत्यष्ठात्कठकौथुमम्, अर्काश्वमेधम् अध्व-:
For Private and Personal Use Only
J
Loading... Page Navigation 1 ... 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060