Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta

View full book text
Previous | Next

Page 1008
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रयोगसूची। 888 पितुः पुत्रः, होतृधनम् । ६४४-मातुःवसा, भातु:स्वसा, पितुः ष्वसा, पितुः स्वसा, मातृवसा, पितृष्वसा, मातुः स्वसा, पितुः स्वसा, इत्यलुक्समासप्रयोगाः।। मथ समासाश्रयविधि-प्रयोगाः। - पृष्ठ ६४५-ब्राह्मणितरा, ब्राह्मणितमा, ब्राह्मणिरूपा, ब्राह्मणिकल्पा, ब्राह्मणिचेली, ब्राह्मणिब्रुवा, ब्राह्मणिगोत्रा, व्यः किम् , दत्तातरा, भाषितपुंस्कात्किम् , आम. लकीतरा, कुवलीतरा, ब्रह्मबन्धुतरा, ब्रह्मबन्धूतरा, स्त्रितरा, स्त्रीतरा, लक्ष्मीतरा, विदुषितरा । ६४६-विद्वत्तरा, हल्लेखः, हृणं, हार्द, हल्लासः, हृदयलेखः, हृच्छोकः, हृदयशोकः, सौहार्द, सौहृध, हृदयरोगः, पदाजिः, पदातिः, पदगः, पदोपहतः, ६४७पद्याः अतदर्थे किम् , पाद्यं, पदिकः, पद्धिर्म, पत्काषी, पद्धतिः, गायत्री पच्छः शंसति, ऋचः किम् , पादशः कार्षापणं ददाति, प्रद्घोषः, पादघोषः, पन्मिश्रा, पादमिश्रः प. च्छन्दः, पादशब्दा, पनिष्कः, पानिष्कः, उदमेधः, क्षीरोदः । ६४८-उदपेषं पिनष्टि, उदवासा, उदवाहनः, उदधिः , उदकुम्भः, उदककुम्भा, एकेति किम् , उदकस्याली, पूरयितव्येति किम् , उदकपर्वतः, उदमन्थः, उदकमन्थः, उदौदना, उदकोदनः, ग्रामणिपुत्रः, ग्रामणीपुत्रः, इक किम्, रमापतिः अब्य इति किम् , गौरीपतिः, श्रीमदः, भ्रूभझा, शुक्लोभावः, भ्रुकुंसः, ६४९-भृकुटिः, भृकुटिः, एकरूप्यम् , एकक्षीरं, रेवतीपुत्रः, अजक्षीरम् , भजत्वम् , अजास्वम् , रोहिगित्वं, रोहिणोत्वम् । ६६०-कौमुदगन्ध्याः पुत्रः कौमुदगन्धीपुत्रा, कौमुदगन्धीपतिः, परमकाररीषगन्धीपुत्रः अतिकारीषगन्ध्यपुत्रः,६५१-कारीषगन्धीबन्धुः, बहुव्रीहाविति किम् , कारीषगन्ध्याबन्धुः, कारोषगन्धीमातः, कारीषगन्ध्यामातः, कारीषगन्धीमातृका, कारीषगन्ध्यामातृकः, कारीषग. न्धीमाता, कारीषगन्ध्यामाता, नेह-कारीषगन्ध्यामाता, इष्टकचितं, पक्वेष्टकचितम् , इषीकतूलं, मुम्जेषीकतूलं, मालभारी, उत्पलमालभारी, सत्यकारः, अगदङ्कारः, म, स्तुकारः । ६५२-धेनुम्भव्या, लोकपृणः अनभ्यासमित्यः, भ्राष्ट्रमिन्धः, अग्निमि. न्धः, तिमिङ्गिालः, अगिलस्य किम् , गिलगिलः, तिमिशिलगिलः, उष्णकरणं, ६१३भद्रकरणं, रात्रिञ्चरः, रात्रिचरः रात्रिमटः, राज्यटः, रात्रिम्मन्यः, सपलाश, संज्ञायां किम् , सहयुध्वा, समुहूर्तज्योतिषमधीते, सद्रोणाखारी, सराक्षसिकानिशा, ६५.सगर्व्यः, सयूथ्यः सनुत्यः, अमूर्धादिषु किम् , समानमूर्धा, समानप्रभृतयः. समानोदकाः, सपक्षः, साधर्म्य, सजातीय, ससखीति यथा । ६५.-सज्योतिः,सजनपद इत्यादि, सब्रह्मचारी, सतीर्थ्यः, ६५६-सोदर्यः, समानोदर्यः, सहक् , सहशः, सहक्षा, ईड ईड. शा, कीहक्, कीदृक्षः, ईदृक्षः, कीदृक्षः, तादृक् , तादृशः, तावान् , तादृक्षः, अमूदृशः, अमूहक् , अमूदृक्षः, भङ्गुलीषणः, समासे किम् , अङ्गुलेः सङ्गः, भीरुष्ठानं, भीरोःस्थानं, ज्योतिष्टोमः । ६६७..आयुष्टोमः, समासे किम् , ज्योतिषः स्तोमः, सुषामा, सुषन्धिः, हरिषेणः, एति किम् , हरिसक्थ, संज्ञायां किम् , पृथुसेनः, अगकारात्किं, विष्वक्सेनः, सर्वसेनः, रोहिणीषणः, रोहिणीसेनः, अगकाराकि, शतभिषक्सेना, अन्यदाशीः, For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060