Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची। युक्रतुः किम् , इषुवज्रौ सामवेदे, अनपुंसक किं, राजसूयवाजपेये, अर्धर्चादी, पदकक्रमकम् । ६०९-धानाशष्कुलिः, विशूद्राः, रूपरसौ, गमनाकुञ्चने, बदरामलकानि। ६१०-उध्येरावती, गङ्गाशोणं, कुरुकुरुक्षेत्रं, भिन्नलिङ्गानां कि, गङ्गायमुने, मद्रकेकया:, अग्रामाः किं,जाम्बवं नगरं, शालकिनी ग्रामः, जाम्बवशालकिन्यो, यूकालिक्षम्, अहिनकुलं, योव्या, काकोलूकम् । ६११-तक्षायस्कार, चण्डालमृतपाः, गवावं, दासी. दास, प्लक्षन्यग्रोध, प्लक्षन्यग्रोधाः, रुरुपृषत, रुरुपृषताः, कुशकाश, कुशकाशाः । ६१०-व्रीहियवं,-व्रीहियवाः, दधिघृतं, दधिधृते, गोमहिषं, गोमहिषाः, शुकबक, शुकबकाः, अश्ववडवम्, अश्ववडवा पूर्वापर, पूर्वापरे, अधरोत्तरम्, अधरोत्तरे, बदरामलक, बदरामलके, रथिकाश्वारोही, प्लक्षन्यग्रोधौ। ६१३-पूर्वापरम् अधरोत्तरम्,६१४-शी. तोष्णं, शीतोष्णे, शीतोष्णे उदकेस्ता, विप्रतिषिद्धं कि, नन्दकपाञ्चजन्यौ, दधिपयसी, इष्माबहिषी, ऋक्सामे, वाङ्मनसे । ६१५-दश दन्तोष्ठाः, उपदशं दन्तोष्टम् , उपदशाः दन्तोष्ठाः । ६१६-होतापोतासे, होतृपोतनेष्टोद्गातारः, मातापितरौ, पितापुत्रौ, मि. त्रावरुणौ, अग्निवायू , वाग्वग्नी, ब्रह्मप्रजापतिः । ६१७-अग्निष्टुत्, अग्निष्टोमः, अग्नीषोमो, अग्नीवरुणो, आग्निमारुतं कर्म, अग्निवारुणं, वृद्धौ किम् , आग्नेन्द्रः। ६१८-आग्नावैष्णवं, यावाभूमी, चावाक्षमे, दिवस्पृथिव्यो,। ६१९-द्यावापृथिव्यौ, थावाचिदस्मैपृथिवी दिवस्पृथिव्योररति, उपासासूर्य, मातरपितरौ, उदीचां किम् , मातापितरौ, वाक्त्वचं, स्वाज, शमीहषद, वाक्तिवर्ष, छत्रोपानहं, समाहारे किम् । प्रावृटशरदो। इति द्वन्द्वप्रयोगाः।
मथ एकशेष-प्रयोगाः। पृष्ठ ६२०-रामो, रामा, वक्रदण्डो, कुटिलदण्डौ, गाग्या, वृद्धः किं, गगंगाग्यायणौ, यूना कि, गर्गगाग्यौँ। ६२१-तल्लक्षणः किं, भागवित्तिभागवित्तिकौ, कृत्स्नं किं, गार्यवात्स्यायनी, गर्गाः, दाक्षी। ६२३-हसौ, भ्रातरौ, पुत्रौ, शुक्लपटः, शुक्ला शाटी, शुक्लं घस्त्रं, तदिदं शुक्लं, तानीमानि शुक्लानि, पितरौ-मातापितरौ, ६२३-श्वशुरौ, श्वश्रश्वशुरौ, यो, तौ, तानि, ते, कुक्कुटमयूर्याविमे । ६२४-मयूरीकुक्कुराविमौ, तच्च सा च अर्धपिप्पल्यौ ते, गावः इमाः, ग्राम्येति कि, हरव इमे, । ६२५पशुग्रहणं किं, ब्राह्मणाः, इमे, संधेषु कि; एतो गावा, अरुणेषु किं, वत्सा इमे, अश्वा इमे, शिरसी-शिरांसी इत्यादौ न, पन्थानौ-पन्थान:- इत्येकशेषप्रयोगाः ।
अथ सर्वसमासशेष-प्रयोगाः।। पृष्ठ ६२६-षञ्च वृत्तयः, राज्ञः पुरुषः, ३२४-सूपप्रति, उन्मत्तगङ्गम्, अतिमाला. द्विनाः, दन्तोष्ठम् । राजपुरुषः, पर्यभूषयत् , कुम्भकारः । ६२८-कटप्रूः, अजस्त्रं, पिवत. खादता, खादतमोदता, कृन्तविचक्षणा, एहीडादयः । इति सर्वसमासशेषप्रयोगाः ।
___ अथ समासान्तप्रयोगाः। पृष्ठ ६२९-अर्धः, अनुक्साम, बहकसूक्त, विष्णुपुरं, विमलापं सरः, द्वीपम् ,
For Private and Personal Use Only
Loading... Page Navigation 1 ... 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060