Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
SEE
परिशिष्टे
अन्तरीपं, प्रतीप, समीपं समापो देवयजनं, स्वपू, स्वपी, प्रेपं, परेपम् । ६३०- प्रापं, परापम्, अनूपो देशः, राजधुरा, अंक्षधूः, दृढधूरक्षः, सखिपथः रम्यपथो देशः, प्रतिसामम्, अनुसामम्, अवसामं, प्रतिलोमम्, अनुलोमम्, अपलोमं, कृष्णभूमः, उदग्भूमः, पाण्डुभूमः, द्विभूमः प्रासादः । ६३१ - पञ्चनदं सप्तगोदावरं, पद्मनाभः, गवाक्षः, अचतुरः, विचतुरः, सुचतुरः, त्रिचतुराः, उपचतुराः, धेन्वनडुहौ, ऋक्समासे, वाङ्मनसे, अक्षिबं, दारगवम् ! ६३२ - उर्वष्ठीवं, पदष्ठीवं, नक्तदिवं, रात्रिन्दिवम्, अहर्दिवं, सरजर्स, स रजः पङ्कजं, निःश्रेयसं नि श्रेयान्पुरुषः । ६३३ - पुरुषायुषं द्वयायुषं त्र्यायुषम्, ऋग्यजुषं, जातोक्षः, महोक्षः, वृद्धोक्षः, उपशुनं गोष्टश्वः, ब्रह्मवर्चसं, हस्तिवर्चसं, पल्यवर्चसं, रा. जवर्चसम्, अवतमसं, सन्तमसम्, अन्धतमसम् । ६३४ - श्वोवसीयसं, श्वः श्रेयसन्तेभू. बात, अनुरहसम्, अवरहसं, तप्तरहसं, प्रत्युरसम् अनुगर्वयानम् । ६३५ - वेदिरिति किं द्विस्तावती, त्रिस्तावती रज्जुः, प्राध्वो रथः, सुराजा, अजिराजा, परमराजः, प्रजनात्किम्, अतिगवः । ६३६ - सुसक्थः, स्वक्षः, किराजा, किंसखा, किङ्गौः, क्षेपे किं, किंराजः, किंसखः, किङ्गवः, अराजा, असखा, तत्पुरुषात्किम्, अधुरं शकटम्, अपथम्, अपन्थाः, अपथो देशः, अपथं वर्तते । इति समासान्तप्रयोगाः ।
शेपः,
Acharya Shri Kailassagarsuri Gyanmandir
•
अथ लुक्समास-प्रयोगाः ।
1
9
1
पृष्ठ ६३० - स्तोकान्मुक्तः, एवमन्तिकार्थं दूरार्थं कृच्छेभ्यः, उत्तरपदे किम्, निस्तोंक्लः, ब्राह्मणाच्छंसी । ६३८ - ओजसाकृतम्, अञ्जसाकृतं पुंसानुजः, जनुषान्धः, मनसा गुप्ता, मनसाज्ञायी, आत्मनापञ्चमः । ६३९- पूरणे इति किम्, आत्मकृतम्, आत्मनेपदम् आत्मनेभाषा, परस्मैपदं, परस्मैभाषा, त्वचिसारः, गविष्ठिरः । ६४० युधि - ष्ठिरः, अरण्येतिलकः, हृदिस्पृक् दिविस्तृक, मुकुटे कार्षापणं, दृषदिमाषकः, कारनाम्नि किम् अभ्याहतपशुः प्राचां किम्, यूथपशु, हलादौ किम् अविकटोरणः, इलदन्तात्किं नदीदोहा, मध्येगुरुः अन्येगुरुः, कण्ठेकालः, उरसिलोमाः, अमूर्धमस्तकात्किं मूर्धशिखः, मस्तकशिखः, अकामे किम् मुखकामः । ६४१ - हस्ते बन्धः, हस्तबन्धः, हलदन्त इति किम्, गुप्तिबन्धः स्तम्बेरमः, -स्तम्बरमः, कर्णेजपः, - कर्णजपः, कुरुचरः, प्रावृषिजः शरदिजः कालेज, दिविजः वर्षेजः, -वर्षजः, क्षरेजः, -क्षरजः शरेज - शरजः, वरेज:-वरजः, पूर्वाह्नतरे, पूर्वाह्नतरे, पूर्वातमे - पूर्वाह्नतमे. पूर्वाह्न काले, पूर्वाह्नकाले, पूर्वाह्वेतने,- पूर्वाह्वतने, खेशयः - खशयः - ग्रामेवासः - ग्रामवा सः, ग्रामेवासी - ग्रामवासी, भूमिशयः, अप्सुयोनिः । ६४२ - अप्सन्यः, अप्सुमन्तावाज्यभागौ स्थन्डिलशायी, साङ्काश्यसिद्धः, चक्रबद्धः, समस्थः, भाषायां किम् कृ. 'ष्णोऽस्या खरेष्ठः, चौरस्यकुलम् आक्रोशे किम्, ब्राह्मणकुलं, वाचोयुक्तिः दिशोदण्डः, पश्यतोहरः आमुष्यायणः, आमुष्यपुत्रिका, आमुष्यकुलिका, देवानां प्रियः । ६४३देवप्रियः, शुनः शुनः पुच्छ, शुनोलाङ्गूलः, दिवोदासः, दास्याः पुत्रः, दासीपुत्रः, निद्रायां किम् ब्राह्मणीपुत्रः, होतुरन्तेवासीः, होतुः पुत्रः पितुरन्तेवासी,
"
•
1
For Private and Personal Use Only
*
Loading... Page Navigation 1 ... 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060