________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची। युक्रतुः किम् , इषुवज्रौ सामवेदे, अनपुंसक किं, राजसूयवाजपेये, अर्धर्चादी, पदकक्रमकम् । ६०९-धानाशष्कुलिः, विशूद्राः, रूपरसौ, गमनाकुञ्चने, बदरामलकानि। ६१०-उध्येरावती, गङ्गाशोणं, कुरुकुरुक्षेत्रं, भिन्नलिङ्गानां कि, गङ्गायमुने, मद्रकेकया:, अग्रामाः किं,जाम्बवं नगरं, शालकिनी ग्रामः, जाम्बवशालकिन्यो, यूकालिक्षम्, अहिनकुलं, योव्या, काकोलूकम् । ६११-तक्षायस्कार, चण्डालमृतपाः, गवावं, दासी. दास, प्लक्षन्यग्रोध, प्लक्षन्यग्रोधाः, रुरुपृषत, रुरुपृषताः, कुशकाश, कुशकाशाः । ६१०-व्रीहियवं,-व्रीहियवाः, दधिघृतं, दधिधृते, गोमहिषं, गोमहिषाः, शुकबक, शुकबकाः, अश्ववडवम्, अश्ववडवा पूर्वापर, पूर्वापरे, अधरोत्तरम्, अधरोत्तरे, बदरामलक, बदरामलके, रथिकाश्वारोही, प्लक्षन्यग्रोधौ। ६१३-पूर्वापरम् अधरोत्तरम्,६१४-शी. तोष्णं, शीतोष्णे, शीतोष्णे उदकेस्ता, विप्रतिषिद्धं कि, नन्दकपाञ्चजन्यौ, दधिपयसी, इष्माबहिषी, ऋक्सामे, वाङ्मनसे । ६१५-दश दन्तोष्ठाः, उपदशं दन्तोष्टम् , उपदशाः दन्तोष्ठाः । ६१६-होतापोतासे, होतृपोतनेष्टोद्गातारः, मातापितरौ, पितापुत्रौ, मि. त्रावरुणौ, अग्निवायू , वाग्वग्नी, ब्रह्मप्रजापतिः । ६१७-अग्निष्टुत्, अग्निष्टोमः, अग्नीषोमो, अग्नीवरुणो, आग्निमारुतं कर्म, अग्निवारुणं, वृद्धौ किम् , आग्नेन्द्रः। ६१८-आग्नावैष्णवं, यावाभूमी, चावाक्षमे, दिवस्पृथिव्यो,। ६१९-द्यावापृथिव्यौ, थावाचिदस्मैपृथिवी दिवस्पृथिव्योररति, उपासासूर्य, मातरपितरौ, उदीचां किम् , मातापितरौ, वाक्त्वचं, स्वाज, शमीहषद, वाक्तिवर्ष, छत्रोपानहं, समाहारे किम् । प्रावृटशरदो। इति द्वन्द्वप्रयोगाः।
मथ एकशेष-प्रयोगाः। पृष्ठ ६२०-रामो, रामा, वक्रदण्डो, कुटिलदण्डौ, गाग्या, वृद्धः किं, गगंगाग्यायणौ, यूना कि, गर्गगाग्यौँ। ६२१-तल्लक्षणः किं, भागवित्तिभागवित्तिकौ, कृत्स्नं किं, गार्यवात्स्यायनी, गर्गाः, दाक्षी। ६२३-हसौ, भ्रातरौ, पुत्रौ, शुक्लपटः, शुक्ला शाटी, शुक्लं घस्त्रं, तदिदं शुक्लं, तानीमानि शुक्लानि, पितरौ-मातापितरौ, ६२३-श्वशुरौ, श्वश्रश्वशुरौ, यो, तौ, तानि, ते, कुक्कुटमयूर्याविमे । ६२४-मयूरीकुक्कुराविमौ, तच्च सा च अर्धपिप्पल्यौ ते, गावः इमाः, ग्राम्येति कि, हरव इमे, । ६२५पशुग्रहणं किं, ब्राह्मणाः, इमे, संधेषु कि; एतो गावा, अरुणेषु किं, वत्सा इमे, अश्वा इमे, शिरसी-शिरांसी इत्यादौ न, पन्थानौ-पन्थान:- इत्येकशेषप्रयोगाः ।
अथ सर्वसमासशेष-प्रयोगाः।। पृष्ठ ६२६-षञ्च वृत्तयः, राज्ञः पुरुषः, ३२४-सूपप्रति, उन्मत्तगङ्गम्, अतिमाला. द्विनाः, दन्तोष्ठम् । राजपुरुषः, पर्यभूषयत् , कुम्भकारः । ६२८-कटप्रूः, अजस्त्रं, पिवत. खादता, खादतमोदता, कृन्तविचक्षणा, एहीडादयः । इति सर्वसमासशेषप्रयोगाः ।
___ अथ समासान्तप्रयोगाः। पृष्ठ ६२९-अर्धः, अनुक्साम, बहकसूक्त, विष्णुपुरं, विमलापं सरः, द्वीपम् ,
For Private and Personal Use Only