________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६६६
परिभिष्टे
1
3
स्थूलनासिकः, खुरणाः, खरणाः, खुरणसः । ५९० - खरणसः, उन्नसः, प्रणसः, विप्रः, विख्यः, कथं विनसा हतबान्धवेति भट्टिः । १९१ - सुप्रातः, सुखः, सुदिवः, शारिकुक्षः, चतुरश्र:, एणीपदः, अजपदः, प्रोष्ठपदः, अहलः, अहलिः, असक्थः, असक्थिः, एवं दुःसुभ्याम्, अशक्तः, अशक्तिः, अप्रजाः, दुष्प्रजाः, सुप्रजाः । ५९२- अमेधाः, दुर्मेधाः, सुमेधाः, कल्याणधर्मा, केवलारिक, परमः स्वोधर्मेत्यत्र बहुवीहौ न । १९३ - सुजम्भाः, हरितजम्भा, तृणजम्भा, सोमजम्भा, स्वादिभ्यः किं पतितजम्भा, दक्षिणेर्मा, केशाशि, मुसलामुसलि, द्विदण्डिप्रहणं द्विमुसलिः, उभाहस्ति, उभयाहस्ति । ५९४प्रज्ञः, सज्जुः, उर्ध्वशः, ऊर्ध्वजानुः, शार्ङ्गधन्वा, शतधन्वा, शतधनुः, युवयानिः । ५.५उद्गन्धिः, पूतिगन्धिः, सुगन्धिः, सुरभिगन्धिः, सुगन्धिर्वायुः, सुगन्ध आपणः, सूपगन्धिभोजनं घृतगन्धि । ६९६ - व्याघ्रपात्, अहस्त्यादिभ्यः किं, हस्तिपादः, कुसूलपादः, कुम्भपदी, स्त्रियां किं कुम्भपादः, द्विपात् सुपात् द्विदन्, चतुर्दन्, षोडन्, सुदन, सुदती । ५९७ - वयसि किं द्विदन्तः करी, सुदन्तः, अयोदती, फालदती, सज्ञायां किं, समदन्ती, श्यावदन्, श्यावदन्तः, अरोकदन्, अरोकदन्तः, कुड्मलाग्रदन, कु. ड्मलाग्रदन्तः, अजातककुत्, पूर्णककुत्, त्रिककुत्, त्रिककुदोऽन्यः, उत्काकुत्, वि. काकुत्, काकुदन्तालु, पूर्णका कुत् । १९८ - पूर्णकाकुदः, सुहृन्मित्रं, दुहृदमित्रः, सुखदयः, दुहृदयः, व्यूढोरस्कः, प्रियसर्पिष्कः पुमान्, अनड्वान्, पयः, नौः, लक्ष्मीः द्विपुमान्, द्विपुंस्कः, अनर्थकं, नञः कि, अपार्थम्, अपार्थकं, बहुदण्डिका नगरी, बहुवामिका, स्त्रियां कि, बहुदण्डी, बहुदण्डिको ग्रामः । ६९९ - महायशस्कः, -महायशाः, अनुक्तेत्यादि किं, व्याघ्रपात्, सुगन्धिः, प्रियपथः, शेषाधिकारस्थात्किम्, उपबहवः, उत्तरपूर्वा सपुत्रः, बहुमालाकः, बहुमालकः, बहुमालः, विश्वदेवः, बहुश्रेयान् । ६०० - बहुश्रेयसी, बहुव्रीहेः किम्, अतिश्रयसिः, प्रशस्तभ्राता, सुखाता, वन्दिते कि, मूर्खभ्रातृकः बहुनाडिः कायः, बहुतन्त्रीग्रीवा, बहुतन्त्रीर्धमनी, स्वाङ्गे किं बहुनाडीकः स्तम्भः, बहुतन्त्रीका वीणा, निष्प्रवाणिः पटः । ६०१ - समाप्तवानः, कण्ठेकालः, चित्रगुः, सर्वश्वेतः, द्विशुक्कः द्वन्यः । ६०२ - द्वित्राः द्वादश गुडप्रियः, प्रियगुडः, गडुकण्ठः, वहेगडुः, कृतकृत्यः, सारङ्गजग्धी, मासजाता, सुखजाता, कृतकटः, पीतोदकः, आहिताग्निः, अग्न्याहितः । ६०३ - अस्युद्यतः, दण्डपाणिः, विवृतासिः, इति बहुब्रीहिप्रयोगाः । अथ द्वन्द्व-प्रयोगाः ।
पृष्ठ ६०४ - धवखदिरौ, प्रज्ञापरिभाष, होतापोतानेष्ठोद्गातारः । ६०५ - राजदन्तः, अर्थधर्मी, धर्माथा, दम्पती, जम्पता, जायापती, हरिहरौ, हरिगुरुहरा, हरिहरगुरवः | ६०६ - ईशकृष्णौ, अश्वरथेन्द्राः इन्द्राश्वरथाः, इन्दाग्नी, शिवकेशवौ, हेमन्तशिशिर - वसन्ताः, कृत्तिकारोहिण्यौ, समाक्षराणां किम्, ग्रीष्मवसन्तौ, कुशकाशं, तापसपर्वतौ, ब्राह्मणक्षत्रिय विट्शूद्राः । ६०७ - युधिष्ठिरार्जुनौ पाणिपाद, मार्दङ्गिकपाणावक, रथिकावारोहम्, उद्गात्कठकालापम्। ६०८- प्रत्यष्ठात्कठकौथुमम्, अर्काश्वमेधम् अध्व-:
For Private and Personal Use Only
J