Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta

View full book text
Previous | Next

Page 1003
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8६४ परिशिष्टेकालः समयो वेला वा भोक्तुम् , अमैवेति किम् , अग्रे भोजम् , अग्रे-भुक्त्वा,मूलके. नोपदंशं भुक्ते, मूलकोपर्दशम् । उच्चैकारम् , ५४६-उच्चै कृत्य, उच्ः कृत्वा, तृतीयाप्रभृतीनि किम् , अलं कृत्वा, खलु कृत्वा, यंगुलं दारु, निरङ्गलम् । ५४५-अहोरात्रः, सर्वरात्रः, पूर्वरात्रः, सहयातरात्रः, पुण्यरात्रः, द्विरात्रम्, अति. रात्रा, परमराजः, अतिराजी, कृष्णसखः, उत्तमाहः, द्वयहीनः क्रतुः। ५४८-मद्रराज्ञी, सर्वाहा, पूर्वाहः, सहयाताः । ५४९-द्वयह्नः, यहा, यहप्रियः, अत्या, दीर्घाही ग्रावृद्, पराह्नः । ५५०-द्वयहः, त्र्यहः, पुण्याह, सुदिनाहम् , एकाहः, सहन्याताहः, अश्वोरसम् । ५९१-उपानसम् , अमृताश्मः, कालायसं, मण्डूकसरसं, महानसं, पिण्डाश्मः, लोहितायसं, जलसरसं, ग्रामतक्षा, कौटतक्षः, अति. श्वो वराहः, अतिश्वी सेवा, आकर्षश्वः, अप्राणिषु कि, वानरवा, उत्तरसक्थं, मृगस. क्थं, पूर्वसक्थं, फलकसक्थम् । १५२-द्विनावरुप्यः, पञ्चनावप्रियः, द्विनावं, निनावं पञ्चनौः, नावोधम् , अर्धनावं, द्विखार, द्विखारि, अर्धखारम्, अर्धखारि, दयालं, द्वयअलि, द्वयञ्जलिः । ६५३-सुराष्ट्रब्रह्मः, कुब्रह्मः-कुब्रह्मा, महाब्रह्मः-महाब्रह्मा, महादेवा, महाजातीयः, समानाधिकरणे किं, महत्सेवा, महाबाहुः । ५९४-एकादश, महाजातीया । ५५५-महाघासः, महाकरः, महाविशिष्टः, अष्टाकपालः, अष्टागवं शकटम् , अ. टगवं, द्वादश, द्वयधिकादश, द्वाविंशतिः, अष्टादश, अष्टाविंशतिः। १६६-भबहुव्रीह्यशीत्योः कि, द्वित्राः, द्वयशीतिः, द्विशतं, द्विसहस्त्रं, त्रयोदश, त्रयोविंशतिः, त्रिदेश, त्रिदशाः, त्र्यशीतिः, त्रिशतं, त्रिसहस्त्रं, द्विचत्वारिंशत् , द्वाचत्वारिंशत् , अष्टचत्वारिंशत्, अष्टाचत्वारिंशत् , त्रिचत्वारिंशत् , त्र्ययश्चत्वारिंशत् , एवं पञ्चाशत्पष्ठिसप्ततिनबतिषु । ६५७-एकानविंशतिः, एकादविंशतिः, षोडन् , षोडश, पोढा, षड्धा। १५८-कुक्कुटमयूर्याविमे, मयूरीकुक्कुटाविमो, अर्धपिप्पली, पञ्चकपालः, पुरोडाश, प्राप्तजीविकः, आपन्नजीविकः, अलं कुमारी, निष्कौशाम्बिः, अश्ववडवो, अश्ववडवान् , अश्ववडवैः । १५९-अहोरात्रः, पूर्वरात्रः, पूर्वाहः, द्वयहः, द्विरात्रं त्रि. रात्रं, गणरात्रम् , अपयो देशः, अपन्थाः, अर्धः, अर्धर्च, ध्वजः, ६६०-ध्वजम् , एवं तीर्थ, शरीर, मुण्ड, पीयूष. देह, अङ्कुश, कलश इत्यादि । ब्राह्मणाः पूज्याः, ब्राह्मणः, पूज्या, बयं ब्रूमः, बहं ब्रवीमि-आवां ब्रूव इति वा, पटुरहं ब्रवीमि पूर्वे फल्गुन्यो, पू. वाः फल्गुन्यः. पूर्व प्रोष्ठपदे, पूर्वाः प्रोष्पदाः, नक्षत्रे किम् , फल्गुन्यौ माणविके. तिज्यपुनर्वसू, तिष्येति किम् , विशाखानुराधाः, नक्षत्रेति किम् , तिष्यपुनर्वसवो माणवकाः । ६६१-पञ्चगवं. दन्तोष्ठं पञ्चमूली, पञ्चखट्वी, पन्चखटवं, पञ्चतक्षी, पञ्च.. तक्षं, पञ्चपात्रं, त्रिभुवन, चतुर्युगं, पुण्याहं, सुदिनाह, त्रिपथं, विपथं । १६२-सुपन्थाः , अतिपन्याः, प्रातः कमनीयं, सोशमिकन्थं, सम्ज्ञायां किम् वीरणकन्था, उशीनरेषु, किम् दाक्षिकन्था । ५६३-पाणिन्युपर्श ग्रन्थः, नन्दोपक्रम द्रोणः, इक्षुच्छायम् , इन. सभम् , ईश्वरसभं, राजसभा, चन्द्रगुप्तसभा, रक्षः सभं, पिशाचसभ। ५६४-स्त्रीस For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060