Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta

View full book text
Previous | Next

Page 1002
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रयोग सूची । ६६३ नवपाठकाः । ५२२ - पूर्वेषुकामशमी, सप्तर्षयः, उत्तरा वृक्षाः, पञ्चब्राह्मणाः, पौर्वशाल:, आपरशालः | ५२३ - पूर्वशालाप्रियः, षाण्मातुरः, पञ्चगवधनः । १३४ - पञ्चगवं, वैयाकरणख सूचिः, मीमांसकतुर्दुरूटः । ११५ - प्रापनापितः, अणककुलालः । ६२६- पुरुषव्याघः, नृसोमः, सामान्याप्रयोगे किं, पुरुषो व्याघ्र इव शूरः, नीलोत्पलं । ५२७- कृष्णसर्पः, रामो जामदग्न्यः पूर्ववैयाकरणः, अपराध्यापकः, पश्चार्धः, कथमेकवीर इति, श्रेणीकृताः, : कृतम् । १०८ - शाकपार्थिवः, देवब्राह्मणः, सद्वैद्यः, महावैयाकरणः, पूज्यमानैः किम्, उत्कृष्टोगो, गोवृन्दारकः । ६२९ - कतरकठः, कतमकलापः, किम् राजा । ५३० - महानवमी, कृष्ण चतुर्दशी, महाप्रिया, पाचकस्त्री, दत्तभार्या, पञ्चमभार्या, त्रौ. नभार्या, सुकेशभार्या, ब्राह्मणभार्या, पाचकजातीया, पाचकदेशीया, हभपोटा । १३१इभयुवतिः, अग्निस्तोकः, उदस्वित्कतिपयं, गोगृष्टिः, गोधेनुः, गोवशा, गोवेहत् गोवष्कयणी, कठप्रवक्ता, कठश्रोत्रियः कठाध्यापकः, कठधूर्तः, गोमतल्लिका, गोमafter, गोप्रकार्ड, गवोद्धः, गोतल्लजः । ५३२ -जातिः किं, कुमारी मतल्लिका, युवखलतिः, युवखलती, युवजरती, भोज्योष्णं, तुल्यश्वेतः, सदृशश्वेतः । १३३ - अजात्या किं, भोज्य ओदनः, कृष्णसारङ्गः, कडारजैमिनिः, जैमिनिकडारः, कुमारश्रवणा, गोगर्भिणी । ५३४ - स्वस्तिमती गर्भिणी, मयूरव्यंसकः, उच्चावचं, निश्चप्रचम्, अकिञ्चनः, अकुतोभय, राजान्तरं चिन्मात्रम्, अश्नीतपिबता, पक्तभृज्जता, खादतमोदता, एहीडम्, एहिपचम् उद्धरोत्सृजा, उद्धमविधमा । १३६ - जहिनोडः, जहिस्तम्भः, अकुतोभयं राजान्तरं, चिन्मात्रम्, ईषत्पिङ्गलः, ईषद्रक्तम्, अब्राह्मणः। १३६-अनश्वः, अनुपलब्धिः, अविवादः, अविघ्नम्, अपचसि त्वं जाल्म । ५३७ - नासत्याः, नमुचिः, नकुलं, नखं, नपुंसकं, नक्षत्रं, नक्रः, नाकः, नगाः, अप्राणिष्विति किम्, अगो वृषलः शीतेन, कुपुरुषः, उरीकृत्य, उररीकृत्य, शुक्लीकृत्य, पटपटाकृत्य, कारिकाकृत्य, खाद्कृत्य । १३८ - अनीतिपरं किं खाडिति कृत्वा निरष्ठिवत्, सत्कृत्य, असत्कृत्य, अलं कृत्य, भूषणे किम् अलं कृत्वौदनं - गतः, अन्तर्हस्य, अपरिग्रहे किम्, अन्तर्हत्वा गतः, कणे हत्य पयः पिबति, मनो हत्य। १३९- पुरस्कृत्य अस्तं गत्य, अच्छगस्य, अच्छोद्य, अव्ययं किं, जलमच्छं गच्छति, अद कृत्य, अदतम्, अदः कृत्वा, अदः कुरु, तिरोभूय, तिरस्कृत्य तिर कृत्य, तिरः कृत्वा, उपाजेकृत्य, उपाजे कृत्वा, अन्वाजेकृत्य, अन्वाजे कृत्वा । १४० - साक्षात्कृत्य, साक्षात्कृस्वा, लवर्णकृत्य, लवणं कृत्वा, उरसिकृत्य, उरसि कृत्वा, मनसिकृत्य, मनसि कृत्वा, उरसि कृत्वा पाणि शेते, मध्येकृत्य, मध्ये कृत्वा, पदेकृत्य, पदे कृत्वा, निवचने कृत्य, निवचने कृत्वा, हस्तेकृत्य, पाणौकृत्य । ५४१ - प्राध्यंकृत्य, प्रार्ध्वं कृत्वा, जिविकाकृ. स्य, उपनिषत्कृत्य, औपम्ये किं जीविकां कृत्वा, सुपुरुषः, प्राचार्य:, अतिमाल: 1 ५४२ - अवकोकिलः, पर्यध्ययनः निष्कौशाम्बिः, वृक्षं प्रति । ५४३ - कुम्भकारः, अतिङ् किं मा भवान्भूत् । ५४४ - व्याघ्री, अश्वक्रीती, कच्छपी । ५४५ - स्वादुङ्कारं, ६३ बा० , For Private and Personal Use Only ·

Loading...

Page Navigation
1 ... 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060