Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta

View full book text
Previous | Next

Page 1000
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रयोगसूची। यित्वम् । ४७०-कटे आस्ते, स्थाल्यां पचति, मोक्षे इच्छास्ति, सर्वस्मिानात्मास्ति, वनस्य दूरेऽन्तिके वा। ४७१-अधीती व्याकरणे, साधुः कृष्णो मातरि, असाधुर्मातुले, चर्मणि द्विपिनं हन्तीत्यादि । ४७२-सीमा आण्डकोशः, पुष्कलको गन्धमृगः, योगविशेषे किं, वेतनेन धान्यं लुनाति, गोषु दुद्यमानासु गतः, सत्सु तरत्सु असन्त आस. ते, असत्सु तिष्ठत्सु सन्तस्तरन्ति, सत्सु तिष्ठत्सु असन्तस्तिष्ठन्ति । ४७३-रुदतिरुदतो वा प्रावाजीत् , गवां-गो वा स्वामी, गवां गोषु वा प्रसूतः, आयुक्तः कुशलो वा हरिपूजने-हरिपूजनस्य वा, आसेवायां किम् , आयुक्तो गौः शकटे । ४७४-नृणांनृषु वा ब्राह्मणः श्रेष्ठः, गवां-गोषु वा कृष्णा बहुक्षीरा, गच्छतां गच्छत्सु वा धाव. भ्छीघ्रः छात्राणां छात्रेषु वा मैत्रः पटुः, माथुराः पाटलिपुत्रकेभ्यः आढ्यतराः, मातरि. साधुनिपुणे वा । ४७६-आचार्यायां किम् , निपुणो राज्ञो भृत्यः, साधुनिपुणो वा मातरि प्रतिपर्यनु वा, प्रसित उत्सुको वा हरिणा-हरौ वा, मूलेनावाहये देवी श्रवणेन विसर्जयेत् , मूले-श्रवणे इति वा, लुपिकिम् , पुष्ये शनिः, अधभुक्त्वाऽयं व्यहे द्वयहादा भोक्ता, इहस्थोऽयं क्रोशे कोशाद्वा लक्ष्य-विध्येत् । ४७६-लोके-लोकाद्वाधिको हरिः, उपपरादें हरेर्गुणाः अधिभुवि रामः-अधिरामे भूः, रामाधीना । ७७४-यदत्रमा. मधिकरिष्यति । इति कारकप्रयोगाः। भयाव्ययी-भावप्रयोगा। पृष्ठ ४८२-पर्यभूषयत् , अनुव्यचलत् , भूतपूर्वः । ४८२-जीमूतस्येव, ४८४--अप. दिशम् , अपदिशेन, अपदिशम् , अपदिशे, ४८५-सुमद्रम् , अधि हरि। ४८६-अधि. गोपम्, उपकृष्णं, समया ग्राम, निकषा लङ्काम, आरादूनात्। ४८५-सम्मद, दुर्यवन, व्यद्धिः निर्मक्षिकम् , अतिहिमम्, अतिनिद्रं, इति हरि, अनुविष्णु, पश्चाच्छन्दस्य तु न, ४८६ -अनुरुपं, प्रत्यर्थ, यथाशक्ति, सहरि, अनुज्येष्ठं, सचक्र, सहपूर्वाक, ससखि । ४८९ -सक्षत्रं, समृद्धिः, सतृणमत्ति, सामि, यथा हरिस्तथा हरः । ४९०-यावच्छ्लोक, शाकप्रति, माताथें कि, वृक्षं वृक्ष प्रति विद्योतते विद्युत् , अक्षपरि, शलाकापरि, एकपरि । ४९२-अपविष्णु संसार:-अपविष्णोः, परिविष्णु, परिविष्णोः , बहिर्वनं बहिर्वनात् , प्राग्वन प्राग्वनात् , |आमुक्तिसंसार: आमुक्तेः, आवालं हरिभक्तिः, भाबालेभ्यः, अभ्यग्निशलभाः पतन्ति, अग्निममि, प्रत्यग्नि, अग्निम्प्रति, अनुवनमः शनिर्गतः। ४९३-अनुगङ्गं वाराणसी, गङ्गाया अनु, तिष्ठद्गुः, आयतीगवम् । ४९४पारे गङ्गादानय,-गङ्गापारात , मध्ये गङ्गात् । गङ्गामध्यात। ४९५-द्विमुनि, त्रिमुनि व्याकरणम् , एकविंशति, भारद्वाज, सप्तगङ्ग, द्वियमुनम् । ४९६-उन्मत्तगङ्गं नाम देशा, लोहितगङ्गम्, उवशरद, प्रतिविपाशं, शरदू, विपाश, अनस्, मनस्, उपानह दिव्, हिमवत् , अनडुह, दिश् , दृश् , विश्, चेतस्, चतुर्, त्यदू, तद्, यदू-कियदित्यादि। ४९५-उपजरसं, प्रत्यक्ष, परोक्षं, परोक्षा क्रिया, समक्षम्, अन्वक्षम्। ४९८-उपराजम्, ध्यात्मम् , उपचर्मम्, उपचम उपनदम, उपनदि, उपपौर्णमासम्, उपपौर्णमासि, For Private and Personal Use Only

Loading...

Page Navigation
1 ... 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060