Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची।
858 कि, मासस्य द्विरधीते, क्रोशस्यैकदेशे पर्वतः । ४३२-तमब्ग्रहण कि, गङ्गायां घोषा, रामेण वाणेन हतो वाली, प्रकृत्याचास, प्रायेण याज्ञिक, गोत्रेण गायः, समेनैति, विषमेनैति, द्विद्रोणेन धान्यं क्रोणाति । ४३-सुखेन-दुःखेन वा याति-इत्यादि, अक्षरक्षान्वा दीव्यति, अहा क्रोशेन वानु वा कोऽधीतः, अपवर्ग किं, मासमधीतो ना. यातः, पुत्रेण सहागतः पिता, एवं-सार्क-सार्धसमंयोगेऽपि । ४३४-अक्ष्णा काणा, अङ्गविकारः किम् , अधिकाणमस्य, जटाभिस्तापसः, पित्रा, पितरं वा सानीते। ४३५-दण्डेन घटः,पुण्येन दृष्टो हरिः, अध्ययनेन वसति, अलं श्रमेण, शतेन शतेन वत्सान्पाययति पयः। ४३६-दास्या संयच्छते कामुका, भार्याय संयच्छति, विप्राय गां ददाति, दानीयो विप्रः, पत्ये शेते । ४३७-पशुना रुद्र यजते, हरये रोचते भक्तिः , प्रीयमाणः कि, देवदत्ताय रोचते मोदकः पथि। ४३८-गोपी स्मरात्कृष्णाय लाघतेहुते-तिष्ठते-शपते वा, जीप्स्यमानः कि, देवदत्ताय श्लाघते पथि, भक्ताय धारयति मोक्ष हरिः, उत्तमणः कि, देवदत्ताय शतं धारयति प्रामे, पुष्पेभ्यः स्पृहयति, ईप्सितः कि, पुष्पेभ्यो वने स्पृहयति। ४३९-पुष्पाणि स्पृहयति, हरये क्रुध्यति, यति, ईय॑ति, असूयति, यं प्रतिकोपः किं, भार्यामीर्ण्यति, मैनामन्योऽद्राक्षीत् क्रूरममिक्रुध्यति-अभिद्रुह्यति, कृष्णाय राध्यति-ईक्षते वा । ४४०-विप्राय गां प्रतिशृणोति-आशृणोति वा, होत्रेऽनुगृणाति-प्रतिगृणाति । ४४१-शतेन शताय वा परिक्रीतः, मुक्तये हरि भज. ति, भक्ति नाय कल्पते, सम्पद्यते-जायते-इत्यादि, वाताय कपिला विद्युत , ब्राह्म. णाय हितम्। ४४२-फलेभ्यो याति, नमस्कुर्मो नृसिंहाय, एवं स्वयम्भुवे नमस्कृत्य, यागाय याति । ४४३-हरये नमः, प्रजाभ्यः स्वस्ति, अग्नये स्वाहा, पितृभ्यः स्वधा, तेन दैत्येभ्यो हरिरलं प्रभुः-समर्थः, शक्तः-इत्यादि, प्रभ्वादियोगे षष्ठयपि साधुः । ४४४-वडिन्द्राय, स्वस्तिगोभ्यो भूयात्, न त्वां तृणं मन्ये तृणाय वा । ४४९-न त्वां शुने मन्ये, प्राम-ग्रामाय-या गच्छति, चेष्टायां कि, मनसा हरि व्रजति, अनध्वनीीत किं, पन्थानं गच्छति, उत्पथेन पथे गच्छति, ग्रामादायाति, धावतो. ऽश्वात्पतति, कारक कि, वृक्षस्य पणे पतति । ४४६-पापाम्जुगुप्सते विरमति, धर्मास्प्रमाद्यति, चोराद्विभेति, चोरात्रायते, भयहेतुः किम् , अरण्ये विभेति-त्रायते वा, अध्ययनात्पराजयते, असोढः किं, शत्रन्पराजयते, यवेभ्यो गां वारयति, ईप्सितः किं, यवेभ्यो गां वारयति क्षेत्रे । ४४८-मातुनिलीयते कृष्णः, अन्तौ कि, चौराबदिदृक्षते, इच्छति ग्रहणं किं, देवदत्तायज्ञदत्तो निलीयते, उपाध्यायादधीते, नटस्य गाथां शृणो. ति। ४४९-ब्रह्मणः प्रजाः प्रजायन्ते, हिमवतो गङ्गा प्रभवति, प्रसादात्प्रेक्षते-आस. नात्प्रेक्षते, श्वशुराजिहृति, कस्मात्वं नद्याः । ४५०-वनादू ग्रामो योजन-योजने वा, कार्तिक्या आग्रहायणी मासे, अन्यो भिन्न-इतरो वा कृष्णात् , आराहनात् , ऋते कृष्णात् , पूर्वो.ग्रामात् । ४५१-चैत्रात्पूर्वः फाल्गुनः, पूर्व कायस्थ, प्राक् प्रत्यग् वा ग्रामात, दक्षिणा प्रामात् , दक्षिणाहि ग्रामात् , भवात्प्रभृति-आरभ्य वा सेव्यो हरि।
For Private and Personal Use Only
Loading... Page Navigation 1 ... 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060