Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta

View full book text
Previous | Next

Page 997
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टे अथ कारकप्रयोगा। पृष्ठ ४०६-उच्चैः, नीचैः, कृष्णः, श्री, ज्ञानम् । ४००-तटा, तटी, तटम् , द्रोणो श्रीहिः। ४०८-एका, द्वौ बहवः, हे राम । ४०९-कर्तुः किं, माषेष्वश्वं बध्नाति, तमअहणं किम् , पयसा ओदनं भुङ्क्ते । ४१०-हरिं भजति, हरिः सेव्यते, लक्षम्या सेवि. तः । ४११-प्राप्तानन्दः, विषवृक्षोऽपि संवा स्वयं च्छेत्तुमसाम्प्रतम् । ४१२- ग्राम गच्छंस्तृणं स्पृशति, विषं भुङ्क्ते । ४१३-गां दोग्धि पयः, बलिं याचते वसुधाम् । ४१४-अविनीतं विनयं याचते, तण्डलानोदनं पचति, गर्गाञ्छतं डण्डयति, प्रज. मवरुणद्धि गाम् । ४१५-माणवर्क पन्थानं पृच्छति, वृक्षमवचिनोति फलानि, माणवकं धर्म ब्रूते शास्ति वा । ४१६-शतं जयति देवदत्तं, सुधां क्षीरनिधि मथ्नाति, देवदत्तं शतं मुष्णाति, ग्राममजां नयति हरति कर्षति वहति वा। ४१७-बलि भि. क्षते वसुधाम् , माणवकं धर्म भाषते, अभिधत्ते-वक्तीत्यादि, कारकं कि, माणवकस्य पितरं पन्थानं पृच्छति, कुरुन्स्वपिति, मासमास्ते, गोदोहमास्ते, क्रोशमास्ते। ४१९-श नगमयत्स्वर्गमित्यादि, गतीत्यादि कि, पाचयत्योदनं देवदत्तेन, अण्य. न्तानां किं, गमयति देवदत्तो यज्ञदत्तं, तमपरः प्रयुङ्क्ते । ४२०-नाययति-वाहयति वा भारं भृत्येन, वाहयति रथं वाहान्सूतः, आदयति-खादयति-वा अन्नं बटुना, भक्ष. यत्यन्नं बटुना, आहिसार्थस्य किं, भक्षयति बलीवन्सिस्य, जल्पयति, भाषयति, वा धर्म पुत्रं देवदत्तः । ४२१-दर्शयति, हरि भक्तान् , स्मरति, जिवति, स्मारयति घ्रापयति देवदत्तेन, शब्दाययति देवदत्तेन । ४२०-मासमासयति देवदत्तं, देवदत्तेन पाचयति-इत्यत्र न, हारयति कारयति, वा भृत्यं भृत्येन वा कटम् , अभिवादयतेदर्शयते देवं भक्त-भक्तेन वा, अधिशेते-अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः, अभिनिविशते सन्मार्गम् । ५२३-पापेऽभिनिवेशः, उपवसति अनुवसति अधिवसति आवसति वा वैकुण्ठं हरिः, वने उपवसति, उभयतः कृष्णं गोपाः, सर्वतः कृष्णं, धिक् कृष्णामक्तम् , उपर्युपरि लोकं हरिः। ४२४-अध्यधि लोकम् , अधोऽधो लोकम् . अभितः कृष्णं, परितः कृष्णं, ग्रामं समया, निकषा लां, हा कृष्णाभक्तं, बुभुक्षितं न प्रतिभाति किञ्चित् , अन्तरा त्वां मां हरिः, अन्तरेण हरिं न सुखम् । ४२५-जपमनुप्राव. र्षत् । ४२६-नदीमन्ववसिता सेना, अनु हरिं सुराः, उप हरिं सुराः । ४२७-वृक्षं प्रति. पर्यनु वा विद्योतते विद्युत्, भक्तो विष्णु प्रति पर्यनुवा, लक्ष्मीहरि प्रति पर्यनु वा । वृक्षं वृक्षं प्रति पर्यनु वा सिञ्चति, एषु किं, परिषिञ्चति । ४२८-हरिमभि वर्तते, भक्तो हरि. मभि, देवं देवमभिसिञ्चति, अभागे किं, यदनममाभिष्यात्तद्दीयता, कुतोऽध्यागच्छति, कुतः पर्यागच्छति । ४२९-सु सिक्तं, सुस्तुतं, पूजायां कि, सुषिक्तं किं तवात्र, अतिदेवान्कृष्णः, सपिषोऽपि स्यात् । ४३०-अपि स्तुयाद्विष्णुम् . अपिस्तुहि, धिग्दे. वदत्तमपिस्तूयाद् वृषलम् । ४३१-अपि सिञ्च, अपिस्तुहि, मासं कल्याणी, मासमा धीते, मासं गुडधानाः, क्रोश कुटिला नदी, क्रोशमधीते, क्रोशं गिरिस, अत्यन्तसंयोगे For Private and Personal Use Only

Loading...

Page Navigation
1 ... 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060