________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टे
अथ कारकप्रयोगा। पृष्ठ ४०६-उच्चैः, नीचैः, कृष्णः, श्री, ज्ञानम् । ४००-तटा, तटी, तटम् , द्रोणो श्रीहिः। ४०८-एका, द्वौ बहवः, हे राम । ४०९-कर्तुः किं, माषेष्वश्वं बध्नाति, तमअहणं किम् , पयसा ओदनं भुङ्क्ते । ४१०-हरिं भजति, हरिः सेव्यते, लक्षम्या सेवि. तः । ४११-प्राप्तानन्दः, विषवृक्षोऽपि संवा स्वयं च्छेत्तुमसाम्प्रतम् । ४१२- ग्राम गच्छंस्तृणं स्पृशति, विषं भुङ्क्ते । ४१३-गां दोग्धि पयः, बलिं याचते वसुधाम् । ४१४-अविनीतं विनयं याचते, तण्डलानोदनं पचति, गर्गाञ्छतं डण्डयति, प्रज. मवरुणद्धि गाम् । ४१५-माणवर्क पन्थानं पृच्छति, वृक्षमवचिनोति फलानि, माणवकं धर्म ब्रूते शास्ति वा । ४१६-शतं जयति देवदत्तं, सुधां क्षीरनिधि मथ्नाति, देवदत्तं शतं मुष्णाति, ग्राममजां नयति हरति कर्षति वहति वा। ४१७-बलि भि. क्षते वसुधाम् , माणवकं धर्म भाषते, अभिधत्ते-वक्तीत्यादि, कारकं कि, माणवकस्य पितरं पन्थानं पृच्छति, कुरुन्स्वपिति, मासमास्ते, गोदोहमास्ते, क्रोशमास्ते। ४१९-श नगमयत्स्वर्गमित्यादि, गतीत्यादि कि, पाचयत्योदनं देवदत्तेन, अण्य. न्तानां किं, गमयति देवदत्तो यज्ञदत्तं, तमपरः प्रयुङ्क्ते । ४२०-नाययति-वाहयति वा भारं भृत्येन, वाहयति रथं वाहान्सूतः, आदयति-खादयति-वा अन्नं बटुना, भक्ष. यत्यन्नं बटुना, आहिसार्थस्य किं, भक्षयति बलीवन्सिस्य, जल्पयति, भाषयति, वा धर्म पुत्रं देवदत्तः । ४२१-दर्शयति, हरि भक्तान् , स्मरति, जिवति, स्मारयति घ्रापयति देवदत्तेन, शब्दाययति देवदत्तेन । ४२०-मासमासयति देवदत्तं, देवदत्तेन पाचयति-इत्यत्र न, हारयति कारयति, वा भृत्यं भृत्येन वा कटम् , अभिवादयतेदर्शयते देवं भक्त-भक्तेन वा, अधिशेते-अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः, अभिनिविशते सन्मार्गम् । ५२३-पापेऽभिनिवेशः, उपवसति अनुवसति अधिवसति आवसति वा वैकुण्ठं हरिः, वने उपवसति, उभयतः कृष्णं गोपाः, सर्वतः कृष्णं, धिक् कृष्णामक्तम् , उपर्युपरि लोकं हरिः। ४२४-अध्यधि लोकम् , अधोऽधो लोकम् . अभितः कृष्णं, परितः कृष्णं, ग्रामं समया, निकषा लां, हा कृष्णाभक्तं, बुभुक्षितं न प्रतिभाति किञ्चित् , अन्तरा त्वां मां हरिः, अन्तरेण हरिं न सुखम् । ४२५-जपमनुप्राव. र्षत् । ४२६-नदीमन्ववसिता सेना, अनु हरिं सुराः, उप हरिं सुराः । ४२७-वृक्षं प्रति. पर्यनु वा विद्योतते विद्युत्, भक्तो विष्णु प्रति पर्यनुवा, लक्ष्मीहरि प्रति पर्यनु वा । वृक्षं वृक्षं प्रति पर्यनु वा सिञ्चति, एषु किं, परिषिञ्चति । ४२८-हरिमभि वर्तते, भक्तो हरि. मभि, देवं देवमभिसिञ्चति, अभागे किं, यदनममाभिष्यात्तद्दीयता, कुतोऽध्यागच्छति, कुतः पर्यागच्छति । ४२९-सु सिक्तं, सुस्तुतं, पूजायां कि, सुषिक्तं किं तवात्र, अतिदेवान्कृष्णः, सपिषोऽपि स्यात् । ४३०-अपि स्तुयाद्विष्णुम् . अपिस्तुहि, धिग्दे. वदत्तमपिस्तूयाद् वृषलम् । ४३१-अपि सिञ्च, अपिस्तुहि, मासं कल्याणी, मासमा धीते, मासं गुडधानाः, क्रोश कुटिला नदी, क्रोशमधीते, क्रोशं गिरिस, अत्यन्तसंयोगे
For Private and Personal Use Only