________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची।
858 कि, मासस्य द्विरधीते, क्रोशस्यैकदेशे पर्वतः । ४३२-तमब्ग्रहण कि, गङ्गायां घोषा, रामेण वाणेन हतो वाली, प्रकृत्याचास, प्रायेण याज्ञिक, गोत्रेण गायः, समेनैति, विषमेनैति, द्विद्रोणेन धान्यं क्रोणाति । ४३-सुखेन-दुःखेन वा याति-इत्यादि, अक्षरक्षान्वा दीव्यति, अहा क्रोशेन वानु वा कोऽधीतः, अपवर्ग किं, मासमधीतो ना. यातः, पुत्रेण सहागतः पिता, एवं-सार्क-सार्धसमंयोगेऽपि । ४३४-अक्ष्णा काणा, अङ्गविकारः किम् , अधिकाणमस्य, जटाभिस्तापसः, पित्रा, पितरं वा सानीते। ४३५-दण्डेन घटः,पुण्येन दृष्टो हरिः, अध्ययनेन वसति, अलं श्रमेण, शतेन शतेन वत्सान्पाययति पयः। ४३६-दास्या संयच्छते कामुका, भार्याय संयच्छति, विप्राय गां ददाति, दानीयो विप्रः, पत्ये शेते । ४३७-पशुना रुद्र यजते, हरये रोचते भक्तिः , प्रीयमाणः कि, देवदत्ताय रोचते मोदकः पथि। ४३८-गोपी स्मरात्कृष्णाय लाघतेहुते-तिष्ठते-शपते वा, जीप्स्यमानः कि, देवदत्ताय श्लाघते पथि, भक्ताय धारयति मोक्ष हरिः, उत्तमणः कि, देवदत्ताय शतं धारयति प्रामे, पुष्पेभ्यः स्पृहयति, ईप्सितः कि, पुष्पेभ्यो वने स्पृहयति। ४३९-पुष्पाणि स्पृहयति, हरये क्रुध्यति, यति, ईय॑ति, असूयति, यं प्रतिकोपः किं, भार्यामीर्ण्यति, मैनामन्योऽद्राक्षीत् क्रूरममिक्रुध्यति-अभिद्रुह्यति, कृष्णाय राध्यति-ईक्षते वा । ४४०-विप्राय गां प्रतिशृणोति-आशृणोति वा, होत्रेऽनुगृणाति-प्रतिगृणाति । ४४१-शतेन शताय वा परिक्रीतः, मुक्तये हरि भज. ति, भक्ति नाय कल्पते, सम्पद्यते-जायते-इत्यादि, वाताय कपिला विद्युत , ब्राह्म. णाय हितम्। ४४२-फलेभ्यो याति, नमस्कुर्मो नृसिंहाय, एवं स्वयम्भुवे नमस्कृत्य, यागाय याति । ४४३-हरये नमः, प्रजाभ्यः स्वस्ति, अग्नये स्वाहा, पितृभ्यः स्वधा, तेन दैत्येभ्यो हरिरलं प्रभुः-समर्थः, शक्तः-इत्यादि, प्रभ्वादियोगे षष्ठयपि साधुः । ४४४-वडिन्द्राय, स्वस्तिगोभ्यो भूयात्, न त्वां तृणं मन्ये तृणाय वा । ४४९-न त्वां शुने मन्ये, प्राम-ग्रामाय-या गच्छति, चेष्टायां कि, मनसा हरि व्रजति, अनध्वनीीत किं, पन्थानं गच्छति, उत्पथेन पथे गच्छति, ग्रामादायाति, धावतो. ऽश्वात्पतति, कारक कि, वृक्षस्य पणे पतति । ४४६-पापाम्जुगुप्सते विरमति, धर्मास्प्रमाद्यति, चोराद्विभेति, चोरात्रायते, भयहेतुः किम् , अरण्ये विभेति-त्रायते वा, अध्ययनात्पराजयते, असोढः किं, शत्रन्पराजयते, यवेभ्यो गां वारयति, ईप्सितः किं, यवेभ्यो गां वारयति क्षेत्रे । ४४८-मातुनिलीयते कृष्णः, अन्तौ कि, चौराबदिदृक्षते, इच्छति ग्रहणं किं, देवदत्तायज्ञदत्तो निलीयते, उपाध्यायादधीते, नटस्य गाथां शृणो. ति। ४४९-ब्रह्मणः प्रजाः प्रजायन्ते, हिमवतो गङ्गा प्रभवति, प्रसादात्प्रेक्षते-आस. नात्प्रेक्षते, श्वशुराजिहृति, कस्मात्वं नद्याः । ४५०-वनादू ग्रामो योजन-योजने वा, कार्तिक्या आग्रहायणी मासे, अन्यो भिन्न-इतरो वा कृष्णात् , आराहनात् , ऋते कृष्णात् , पूर्वो.ग्रामात् । ४५१-चैत्रात्पूर्वः फाल्गुनः, पूर्व कायस्थ, प्राक् प्रत्यग् वा ग्रामात, दक्षिणा प्रामात् , दक्षिणाहि ग्रामात् , भवात्प्रभृति-आरभ्य वा सेव्यो हरि।
For Private and Personal Use Only