________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची।
8 अनायी, कुसितायो, कुसिदायी । ६७७-मनायी, मनावी, मनुः, एनी, एता, रोहिणी, रोहिता । ३०४-येण्या, अनुदात्तास्किम् । श्वेता, शितिः स्त्री, पिशङ्गी, पिशङ्गा, असिता, पलिता, मसिनी, पलिकनी । ३.९-अवदाता, कल्माषी सारङ्गी, अनुदात्तान्तारिकम् । कृष्णा, कपिला, नर्तकी, गौरी अनुकुही, अनड्वाही, पिप्पली। ३८०-मस्सी, दंष्ट्रा, ३०१-जानपदी, कुण्डी, कुण्डा, गोणी, गोणा, स्थली, स्थला, भाजी, भाजा, नागी, नागा । ३८३-काली, काला, नीली, नीला, नील्या, नीली, नीली गौः, नीली नीला वा, कुशी, कुगा, कामुकी, कामुका, कवरी, कवरा, शोणी शोणा। मृद्वी, मृदुः, उत्तः किम् । शुचिः, गुणेति किम् । आखुः । ३८४ खरु पतिवरा कन्या, पाण्डा, बही, बहुः, गत्रिः, रात्री शकटिः, शकटी, अति. चारिकम् । अजननिः । ३८५-पद्धतिः, पद्धती, गोपी। ३८६-गोपालिका, अश्व. पालिका, सूर्या, देवताया किम् । सूरी, कुन्ती, मानुषीयम् । ३८७-इन्द्राणी, हिमानी, अरण्यानी यवानी, यवनानी, मातुलानी, मातुली, उपाध्यायानी, उपाध्यायी, उपाध्यायी-उपाध्याया, आचार्यानी। ३८८-आचार्या, अर्याणी-अर्या, क्षस्त्रियाणी, क्षस्त्रिया, अर्थी, क्षत्रियी, कथं ब्रह्माणीति । ३८९-वस्त्र कीती, धनकीता, अनलिसी धौः। ३९०-उरुभिन्नी, बहुकृता, दन्तजाता, पागीगृहीती, पाणीगृहीता, सुरापीती, सुरापीता, अन्तोदात्तारिकम् । वस्त्रच्छन्ना। ३९१-अतिकेशी, भतिकेशा चन्द्रमुखी, चन्द्रमुखा, सुगुल्फा, उपसर्जनात्किम् । शिखा, स्वाङ्गं विधा। ३९२-सुस्वेदा,सुज्ञाना, सुमुखा सुशोफा, सुकेशी, सुकेशा सुस्तनी, सुस्तना ३९३-तुङ्गनासिकी, तुचनासिका, सहनासिका, अनासिका, स्वङ्गी, स्वधा । ३९४-सुपुच्छी, सगुच्छा, कबरपुच्छी, मयूरी, उलूकपक्षी शाला, उलूकपुच्छा सेना, कल्याण क्रोडा, सुजघना, सकेशा, अकेशा, विधमाननासिका । ३९५-शूर्पणखा, गौरमुखा, संज्ञायां किम् । तानमुखी कन्या, प्रामुखी, दित्यवाट् च मे दित्यौही, च मे। ३९६-सखी, अशिक्षी, आधेनवो धुनयन्तामशियोः। ३९५-तटी, वृषली, सत्यन्तं किम् । शुक्ला, सकृदित्यादि किम् । देवदत्ता । ३९८-औपगवी, कठी, बची, ब्राह्मणी, जातेः किम् । मुण्डा, अस्वी विषयात्किम् । बलाका । ३९९-अयोपधात्किम् । क्षत्रिया, हयी, गवयी, मुकयी, मनुषी, मत्ली, ओदनपाकी, शङ्ककर्गी, शाली , शहपुष्पो, दासी. फली, दर्भमूली, गोवाली, दाक्षी, औदमेयी । ४००-मनुष्येति किम् । तित्तिरिः, कुरू: अयोपधादिकम् । अध्वर्युः, अलाब्वा, कर्कन्ध्वा । ४०१ कृकवाकु, रज्जुः, हनुः, भद्रबाहूः, संज्ञायां किम् , वृत्तवाहुः, पङ्गः, चश्रूः । ४०२-करभोरूः, संहितोसा, सफोरू, लक्षणोरूः वामोर, ४०३-पहितोरूः, सहोरू कदूः, कमण्डलूः संज्ञायां किम् । कदुः, मण्डलु:, शारिवी, वैदी, नारी। ४०४-आम्बट्या, कारीषगन्ध्या, पौतिमाख्या, आवळ्या । ४०५-युवतिः , बहुयुग, युवतीति तु यौतेः । इति स्त्रीप्रत्ययप्रयोगाः ।
For Private and Personal Use Only