________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टेक्पुष्पा, शुद्रा। ३४२-शूद्री, अमहत्पूर्वाकिम् । महारादी, क्रुचा, उष्णिहा, देववि ज्येष्ठा, कनिष्टा, मध्यमा, कोकिला, अमूला । ३४३-की, दण्डिनी, भवती, पचन्ती, दीव्यन्ती, उखानत्, ३४४-पर्णधवत् प्राची, प्रतीची, अतिसुत्वरी अतिधीवरी, पार्वरी। ३४५-अवावा ब्राह्मणी, राजयुध्वा, बहुधीवरी, बहुधावा । ३४६-द्विपदी, द्विपात्, द्विपदा ऋक्, एकपदा, पक्ष, चतस्रः । ३४७-सीमा, सीमानौ, वहुयज्वा, बहुयज्वानो, सीमा, सीमे, सीमानौ, दामा, दामे, दामानौ। ३४८-बहुयज्वा बहु. यज्वे, बहुयज्वानो, बहुराज्ञी, बहुराश्यौ, बहुराजे, बहुराजानौ, सर्विका, कारिका, ३४९-अतः किम् । नौका, प्रत्ययस्थात्किम् । शका, असुपः किम् । बहुपरिव्राजका. नगरी, कात्किम्) नन्दना, पूर्वस्य किम् । कटुका, तपरः किम् । राका, आपि किम् । कारकः । ३५०-मामिका, नरिका, दाक्षिणात्यिका, इहत्यिका, यका, सका, यकाम् , तकाम् । ३११-अधित्यका, उपत्यका, जीवका, भवका, देवदत्तिका, देवका, क्षिपका, ध्रुवका, कन्यका, चटका, तारका, तारिका वर्णका । ३५२-वर्णिका, वर्तका, वर्तिका, अष्टका, अष्टिका, पुत्रिका, पुत्रका । ३५३-सूतिका, सूतका, वृन्दारिका, वृन्दारका, आर्यका, आयिका, चटकका, चटकिका, अतः किम् । शाङ्गायिका, ३६४-यकेति कि. म् । अश्विका, स्त्री प्रत्यये किम् । शुभंयिका, सुनयिका, सुपाकिका । ३९६-अनेषका, परमेषका, अद्वके, परमद्वके, ३६८-स्विका, परमस्विका, निमस्त्रका । एषका एषिका, एतिके, एतका, अजका, अजिका, सका, ज्ञिका, द्विके, दूके,निः स्वका, निः स्विका । ३५९-गङ्गका गङ्गिका, अखट्विका,गङ्गाका, शुभ्रिका । ३६०-कुरुची, नहट-नदी,बहु. कुरुचरा वक्ष्यमाणा । ३६२-सौपर्णेयी, ऐन्द्रो, औत्सो, उरुद्वयसी, उरुदनी, उरुमात्री। ३६३-पञ्चतयो, आक्षिकी, लावणिकी, यादृशी, इत्वरी, चौरी, बैणी, पौत्री पाक्तीकी, आढयङ्करणो, तरुणी-तलुनी । ३६४-गार्गी लैप्या। ३६५-दैव्या । १६६ गाायणी, लौहित्यायनी,कात्यायनी, कौरव्यायणी, माण्डूकायनी, आसुरायणी। ३६७-कुमारी, वधूटी, चिरण्टी, अतः किम् । शिशुः, त्रिलोकी, त्रिफला अनीका सेना, ६६८-पञ्चाया, द्विबिस्ता, व्याचिता, द्विकम्बल्या। ३६९-व्याढकी, तद्धितलुकि किम् । पञ्चाश्वी, द्विकाण्डा क्षेत्रभक्तिः क्षेत्रे किम् । द्विकाण्डी रज्जुः । ३७०-द्विपुरुषी, द्विपुरुषा । ३७१-कुण्डोध्नी, स्त्रियां किम् । कुण्डाधो धेनुकम् , न्यूनी, अत्यूध्नी, अत्यूधाः। ३७२-द्विदाम्नी उहामा वडवा, द्विहायनी बाला, निहायनी चतुर्हायनी त्रिहायना, चतुहायना शाला, सुराज्ञी नाम नगरी, शतमूर्नी 'मथोत इन्द्रः केवलीविंशः' मामकी, भागधेयी, पापी, अपरी, समानी । ३७३-आर्यकृती, सुमङ्गली, भेषजी,केव. ला, मामिका, अन्तर्वनी पतिवत्नी अन्तरस्त्यस्यां शालायां घटः, पतिमती पृथिवी, ३७४-वसिष्ठस्य पत्नी, गृहस्य पतिः, गृहपतिः, हहपत्नी, दृढपत्नी, दृढपतिः, वृषलपत्नी, वृषलपतिः। ३७५-पत्नियो, पनियः, सपूर्वस्य किम् । गवां पतिः स्त्री, सपत्नी, एकपत्नी, वीरपती । ३७६-पूतक्रतायी, पूतक्रतुरेव सा, वृषापायी, वृषाकपी,
For Private and Personal Use Only