Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta

View full book text
Previous | Next

Page 996
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रयोगसूची। 8 अनायी, कुसितायो, कुसिदायी । ६७७-मनायी, मनावी, मनुः, एनी, एता, रोहिणी, रोहिता । ३०४-येण्या, अनुदात्तास्किम् । श्वेता, शितिः स्त्री, पिशङ्गी, पिशङ्गा, असिता, पलिता, मसिनी, पलिकनी । ३.९-अवदाता, कल्माषी सारङ्गी, अनुदात्तान्तारिकम् । कृष्णा, कपिला, नर्तकी, गौरी अनुकुही, अनड्वाही, पिप्पली। ३८०-मस्सी, दंष्ट्रा, ३०१-जानपदी, कुण्डी, कुण्डा, गोणी, गोणा, स्थली, स्थला, भाजी, भाजा, नागी, नागा । ३८३-काली, काला, नीली, नीला, नील्या, नीली, नीली गौः, नीली नीला वा, कुशी, कुगा, कामुकी, कामुका, कवरी, कवरा, शोणी शोणा। मृद्वी, मृदुः, उत्तः किम् । शुचिः, गुणेति किम् । आखुः । ३८४ खरु पतिवरा कन्या, पाण्डा, बही, बहुः, गत्रिः, रात्री शकटिः, शकटी, अति. चारिकम् । अजननिः । ३८५-पद्धतिः, पद्धती, गोपी। ३८६-गोपालिका, अश्व. पालिका, सूर्या, देवताया किम् । सूरी, कुन्ती, मानुषीयम् । ३८७-इन्द्राणी, हिमानी, अरण्यानी यवानी, यवनानी, मातुलानी, मातुली, उपाध्यायानी, उपाध्यायी, उपाध्यायी-उपाध्याया, आचार्यानी। ३८८-आचार्या, अर्याणी-अर्या, क्षस्त्रियाणी, क्षस्त्रिया, अर्थी, क्षत्रियी, कथं ब्रह्माणीति । ३८९-वस्त्र कीती, धनकीता, अनलिसी धौः। ३९०-उरुभिन्नी, बहुकृता, दन्तजाता, पागीगृहीती, पाणीगृहीता, सुरापीती, सुरापीता, अन्तोदात्तारिकम् । वस्त्रच्छन्ना। ३९१-अतिकेशी, भतिकेशा चन्द्रमुखी, चन्द्रमुखा, सुगुल्फा, उपसर्जनात्किम् । शिखा, स्वाङ्गं विधा। ३९२-सुस्वेदा,सुज्ञाना, सुमुखा सुशोफा, सुकेशी, सुकेशा सुस्तनी, सुस्तना ३९३-तुङ्गनासिकी, तुचनासिका, सहनासिका, अनासिका, स्वङ्गी, स्वधा । ३९४-सुपुच्छी, सगुच्छा, कबरपुच्छी, मयूरी, उलूकपक्षी शाला, उलूकपुच्छा सेना, कल्याण क्रोडा, सुजघना, सकेशा, अकेशा, विधमाननासिका । ३९५-शूर्पणखा, गौरमुखा, संज्ञायां किम् । तानमुखी कन्या, प्रामुखी, दित्यवाट् च मे दित्यौही, च मे। ३९६-सखी, अशिक्षी, आधेनवो धुनयन्तामशियोः। ३९५-तटी, वृषली, सत्यन्तं किम् । शुक्ला, सकृदित्यादि किम् । देवदत्ता । ३९८-औपगवी, कठी, बची, ब्राह्मणी, जातेः किम् । मुण्डा, अस्वी विषयात्किम् । बलाका । ३९९-अयोपधात्किम् । क्षत्रिया, हयी, गवयी, मुकयी, मनुषी, मत्ली, ओदनपाकी, शङ्ककर्गी, शाली , शहपुष्पो, दासी. फली, दर्भमूली, गोवाली, दाक्षी, औदमेयी । ४००-मनुष्येति किम् । तित्तिरिः, कुरू: अयोपधादिकम् । अध्वर्युः, अलाब्वा, कर्कन्ध्वा । ४०१ कृकवाकु, रज्जुः, हनुः, भद्रबाहूः, संज्ञायां किम् , वृत्तवाहुः, पङ्गः, चश्रूः । ४०२-करभोरूः, संहितोसा, सफोरू, लक्षणोरूः वामोर, ४०३-पहितोरूः, सहोरू कदूः, कमण्डलूः संज्ञायां किम् । कदुः, मण्डलु:, शारिवी, वैदी, नारी। ४०४-आम्बट्या, कारीषगन्ध्या, पौतिमाख्या, आवळ्या । ४०५-युवतिः , बहुयुग, युवतीति तु यौतेः । इति स्त्रीप्रत्ययप्रयोगाः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060