________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७६
परिशिष्ठेपिंकुणिका, अनुत्तरपदस्थस्येति किम् । परमसर्पिः कुण्डिका । १०५-अयस्कारा, अ. यस्कामः, अयस्कंसा, अयस्कुम्भः, अयस्पात्रम् , यस्कुशा, अयस्कर्णी, अतः किम् । गीः कास, अनव्ययस्य किम् । स्वः कामः, समासे किम् । यशः करोति, अनुत्तर. पदस्थस्य किम् । परमयशः कारः, अधस्पदम्-शिरस्पदम् , अधः पदम्-शिरः पदम् , परमशिर पदम् , भास्करः । इति विसर्गसन्धिप्रयोगाः ।
अथ स्वादिसन्धि-प्रयोगाः । पृष्ठ १०७-शिवोऽयं, अत इति तपरः किम् । देवा अत्र, अतीति तपरः किम् । व आगन्ता, अप्लुतात्किम् एहि सुश्रोत :अत्र स्नाहि । १०८-अप्लुत इति किम् । तिष्ठतु पय अग्निदत्त, शिवो वन्धः, प्रातरत्र, भ्रातगच्छ । १०९-देवा इह-देवायिह, अशि किम् । देवास्सन्ति । ११०-मो अच्युतः भा यच्युता, पदान्तस्य किम् । तोयम् , स उ एकामिः, पदे किम् । तन्त्रयुतम् । १११-भो देवाः, भा लक्ष्मि, भो विद्वद्वन्द, भगो नमस्ते, अघो याहि, देवा नम्याः, देवा यान्ति, हलि किम् । देवा यिह, महरहा। ११२-अहर्गणः असुपि किम् । महोभ्याम्, अहोरूपम्, अहो रात्रिः। अहोरथन्तरम् , महपतिः, गीपतिः धूतिः । ११३-पुना रमते, हरी रम्यः, शम्भू राजते, अणः किम् । तृढः-वृढा, अजवाः, लीढः । ११५-मनोरथा, एष विष्णुः, स शम्भुः. अकोः किम् । एषको रुद्रा. अनमसमासे किम् । असशिवः, हलि किम् । एषोऽत्रा ११६-सेमामविढि प्रभृति य ईशिष, सैषदाशरथी रामा, लोपेचेदिति किम् । स इत्क्षेति, स एवमुक्त्वा , सोऽहमाजन्मशुद्धानाम् । इति स्वादिसन्धिप्रयोगाः।
मथाजन्नपुंल्लिङ्ग-प्रयोगा। पृष्ठ १२१-रामः । १२३-रामौ। १२४-रामाः, हे कतरत्कुति हे राम, हे रामौ, हे रामाः, एक ग्रहणं किम् । हे हरे, हे विष्णो । १९५-रामम् , रामौ। १२७-रामान्। १९८-तदादिग्रहणं किमर्थम्?, विधिरिति किम् । स्त्री इयती, प्रत्यये किम् । १२९-रा. मेण, रामाभ्याम् , राम, रामाय । १३०-रामाभ्याम् , रामेभ्यः, बहुवचने किम् । रामः-रामस्य, शलि किम् । रामाणाम् । १३१-सुपि किम् । पचध्वम् , रामात्-रा. मादू, रामाभ्याम् , रामेभ्यः रामस्य । १३२-रामयोः, रामाणाम् । १३३-रामे, रामयोः। १३४-रामेषु, इण्कोः किम् । रामस्य, आदेशप्रत्ययोः किम् । सुपो:-सुपिसौ-सुपिसः, अपदान्तस्य किम् । हरिस्तत्र, एवं कृष्णमुकुन्दादयः । १३५-तेन परम. सवत्रपरमभवकानिति च । १३६-सव, सर्वस । १३७-सर्वस्मात, सर्वेषाम् , सर्वस्मिनु , शेष रामवत' । एवं विश्वादयोऽन्यदन्ता, सर्वादयः पञ्चत्रिंशत्। १३८-उभ. को। १३९-उभयोऽन्यत्र । १४०-उभये। १४३-अन्तरायां पुरि, पूर्व-पूर्वाः, व्यवस्थायां किम् । दक्षिणा गाथकाः, असंज्ञायां किम् । उत्तराः कुरवः । १४३-स्वे-स्वाः, अन्तरे-अन्तरा वा गृहाः, अन्तर-अन्तरा वा शाटकाः। पूर्वस्मात-पूर्वात् , पूर्वस्मिन्
For Private and Personal Use Only