________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५
प्रयोगसूची। ग्रहणं किम् । वाप्यामश्वो वाप्यवः । ८२-दषि-दधि, अप्रगृह्यस्य किम् । अग्नी,
इत्यच्सन्धिप्रयोगाः।
अथ हलसन्धि-प्रयोगाः। : पृष्ठ ८२-हारमशेते, रामचिनोति, सच्चित्, शाजिय। ८३-विश्नः, प्रश्न, रामष्षष्ठः, रामष्टीकते, पेष्टा, तट्टीका, चक्रिण्डौकसे, षट्सन्ता, सट्ते, पदानात् किम् । इहे, टो: किम्। सर्षिष्टमम् । ८४-षण्णाम् , षण्णवतिः, षण्णगो, सन्षष्ठः, वागीशः, चिद्रपम् , एतन्मुरारि:-एतमुरारिः, चतुर्मुखः । ८५-तन्मात्रम्, चिन्मयम् , कथं तर्हि मदोदनाः ककुमन्त इति, तल्लया, विद्वांल्लिखति, उत्थानम् , उत्तम्भनम् , ८७-वाग्घरि-वा. गृहरिः, तच्छिवः-तच शिवा, तच्छ्लोकेन-तच्श्लोकेन, अमि किम् । वाक्क्षच्योतति । ८८-हरि वन्दे, पदस्येति किम् । गम्यते, यांसि, आक्रस्यते, अलि किम् । मन्यते, अङ्कितः, मशितः, कुण्ठितः, शान्तः, गुम्फितः, कुर्वन्ति । ८९-त्वराषि-त्वं करोषि, सय्यन्ता-संपन्ता, सव्वस्सर: संवत्सरः, यल्लोकम्-यलोकम् , सम्राट् , किम् झलयति-कि मलयति । ९०-किय ह्यः-कि यः, किवह्वलयति-कि हलयति, किल् हाद. यति-कि हादयति, किरहुते-किंहुते, प्राइषष्ठः-प्राङ्क्षष्ठः-प्राषष्ठः, ९१-सुगण्ट षष्ठा-सुगक्षष्ठः-सुगणषष्ठः,षट्त्सन्तः-षट्सन्तः, सन्त्सा-सन्सः, ९२-सञ्छम्भुःसञ्च्छम्भुः-सञ्चशम्भुः-सञ्शम्भुः, प्रत्यङछात्मा, सुगण्णीशः, सन्नच्युतः, ९३-सस्कर्ता-संस्स्कर्ता । ९५-पुस्कोकिल:-पुंस्कोकिला, पुंस्पुत्र:-पुंस्पुत्रा, अम्परे किम् । पुढीरम् , खयि किम् । पुंदासः, ९६-पुख्यानम् , शाङ्गिपिछन्धि-शानिपिछन्धि, च. स्त्रिायस्व-क्रिस्वायस्व, पदस्य किम् । हन्ति । अम्परें किम् । सन्सा:-खङ्गमुष्टिा, अप्रभान् किम् । प्रशान्तन्नेति । १५-वासः क्षौमम् , नपाहि-न पाहि-न: पाहि-न: पाहि-नृम्पाहि, ९८-कांस्कानू-कांस्कान्, कस्क:-कौतस्कुता, सर्पिष्कुजिका धनुष्कपालम् , स्वच्छाया, शिवच्छाया। ९९-आच्छादयति, माच्छिदत, चेच्छिपते, लक्ष्मीच्छाया-क्ष्मीछाया। इति हल्सन्धिप्रयोगाः ।
... मथ विसर्गसन्धि-प्रयोगाः।। पृष्ठ ९९-विष्णुनाता १००-क: त्सहा, धनाधनः क्षोभणः, हरियशेते-हरि शेते, रामस्थाता-रामः स्थाता,हरिस्फुरति-हरिस्फुरति, क-करोति-कः करोति, कख. नति-का खनति, कपचति-कः पचति, कफलति-कः फलति, पयस्पाशम् , यश. स्कल्पम् , यशस्कम्, यशस्काम्यति । १०१-प्रातः कल्पम्, गीः काम्यति, सर्विपाषाम् , सर्पिष्कल्पम् , सर्पिष्कम् , सर्पिष्काम्यति, नमस्करोति-नमः करोति, पुरसरोति-१०२-निष्प्रत्यूहम् , भाविष्कृतम् , दुष्कृतम् , अप्रत्ययस्य किम् । अग्निः करोति । वायुः करोति । १०३-मातुः कृपा, मुहुः कामा, तिरस्कर्ता-तिरः कर्ता, द्वि. करोसि-द्विः करोति, कृत्वोथें किम् । चतुष्कपालः । १०४-सर्पिष्करोति-सर्पिः क. रोति, धनुष्करोति-धनुः करोति, सामथें किम् । तिष्टतु सपिः, पिब त्वमुदकम् । स..
For Private and Personal Use Only